SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ पीयूष वर्षिणी-टीका सू. ३८ भगवद्दर्शनार्थ जनोत्सुक्यम् ३५१ पुण अभिगमण-वंदण - णमंसण - पडिपुच्छण-पज्जुवा सणयाए ? एमवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग ! पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं आयुष्मन् ! तेषामभिगमनेन, वन्दनेन स्तवेन, नमस्यनेन =नमस्कारेण, प्रतिप्रच्छनेन = प्रतिप्रश्वेन, पर्युपासनया=सेवनया पुनः यत् फलं भवति तत् किं वक्तव्यम्, अकथितमपि सुबुद्धं भवतीतति भावः । ‘एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए' एकस्यापि आचार्यस्स धार्मिकस्य सुवचनस्य श्रवणतया - एकस्यापि आचार्यस्य - आचार्यप्रोक्तस्य, धार्मिकस्थ=धर्मप्रयोजनस्य, अत एव सुवचनस्य = सदुपदेशस्य श्रवणतया श्रवणेन महाफलं भवति, "किमंग पुण विजलस्स अट्ठस्स गहणयाए' किमङ्ग ! पुनर्विपुलस्यार्थस्य ग्रहणतया - यावदुपदिष्टस्य अर्थस्य ग्रहणेन किं वक्तव्यम्, यावत्प्रोक्तार्थग्रहणेन सर्वथा कृतार्थो भवतीति भावः । 'तं' तत्-तस्मात् खलु 'देवाणुप्पिया !' हे देवानुप्रियाः । 'गच्छामो' गच्छामः = तदन्तिकं व्रजामः, वासणयाए ) हे अंग - आयुष्मन् ! उनके समीप जाने से, उनको वन्दना करने से उनकी स्तुति करने से, उन्हें नमन करने से, प्रश्न पूछने से और उनकी पर्युपासना करने से जीवों को किस अनुपम फल की प्राप्ति न होती होगी, अर्थात् सब कुछ फल की प्राप्ति होगी, इसमें संदेह के लिये अल्पमात्र भी स्थान नहीं है । ( एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए) जब तथारूप आचार्य अरिहन्त भगवन्त से कहे हुए धार्मिक सदुपदेशरूप एक भी वचन के सुनने से जीव महाफल का भागी होता है, तब हे आयुष्मन् ! उनके द्वारा कथित विपुल अर्थों के ग्रहण " करने से जो फल होता है उसके विषय में तो कहना ही क्या ? ( तं गच्छामो णं देवा જવાથી, તેમને વંદના કરવાથી, તેમની સ્તુતિ કરવાથી, તેમને નમસ્કાર કરવાથી, તેમને પ્રશ્ન પૂછવાથી તથા તેમની પ પાસના કરવાથી જીવાને કયા અનુપમ ક્લની પ્રાપ્તિ ન થઈ શકે ? અર્થાત્સલની પ્રાપ્તિ થશે. मां सदेह भांटे अस्थमात्र या स्थान नथी. (एगस्स वि आयरियरस धम्मियस सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए ) न्यारे तथा३य અરિહન્ત' ભગવન્ત તરફથી કહેવામાં આવતા ધાર્મિક સદુપદેશરૂપ એક પણ વચનને સાંભળવાંથી જીવ મહાલના ભાગી થાય છે ત્યારે હે આયુષ્મન્ ! તેમના દ્વારા કહેવામાં આવતા વિપુલ અર્થાનું ગ્રહણ કરવાથી જે કુલ થાય ते विषयभां तो अहेवानु शु ? ( तं गच्छामो णं देव ाणुप्पिया ) भाटे हे
SR No.006340
Book TitleAgam 12 Upang 01 Auppatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages824
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy