________________
पीयूषवर्षिणी- टीका. सू. ३० प्रतिसंलीनता तपोवर्णनम्
२२९
सोइंदिय - विसय- प्यार-निरोहो वा सोइंदिय-विसय- पत्ते अत्थेसु रागदोसनिग्गहो वा १. चक्खिदिय-विसय- प्पयार-निरो हो वा चक्खिपडिलीणया ' इन्द्रियप्रति संलीनता ' पंचविहा पण्णत्ता' पञ्चविधा प्रज्ञप्ता, 'तं जहा ' तद्यथा - ' 'सोइंदिय - विसय- पयार - निरोहो वा, सोइंदिय - विसय - पत्ते अत्थेसु रागदोसनिग्गहो वा ' श्रोत्रेन्द्रियविषयप्रचार निरोधो वा श्रोत्रेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वा-श्रोत्रेन्द्रिस्य–कर्णस्य विषये - शब्दे, प्रचारस्य = प्रवृत्तेः, निरोधः - निषेधः, संयमशीलताविधातकः शब्दो न श्रोतव्यः, यद्यकस्मात्कर्णकुहरगतः स्यात् तदा यत्कार्यं तदाह - श्रोत्रेन्द्रिय-विषयप्राप्तेष्वर्थेषु=श्रुतेषु भावेषु, रागद्वेषयोर्निग्रहो विधेयः; अर्थात् - मधुरमृदङ्ग सङ्गीतेषु - अनुरागो न कर्तव्यः, आक्रोशादिषु शब्देषु द्वेषः - अप्रीतिलक्षणश्चित्तविकारो न कार्यः १ | 'चक्खिदियविसय- प्यार - निरोहो वा, चक्खिदिय - विसय - पत्ते अत्थेसु रागदोसनिग्गहो वा' चक्षुरिन्द्रियविषयप्रचारनिरोधो वा चक्षुरिन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वाइन्द्रियप्रति संलीनता पांच प्रकार की है; (तं जहा ) वे प्रकार ये हैं - ( सोइंदिय - विसय- प्यारनिरोहो वा, सोइंदिय - विसय- पत्ते अत्थेसु राग दोसनिग्गहो वा ) श्रोत्र - इन्द्रिय को विषय - शब्द में प्रवृत्ति करने से रोकना, संयम एवं शील को विधात करनेवाले शब्दों को नहीं सुनना, यदि अकस्मात् इस प्रकार के शब्द कानमें आकर पड़ भी जावें तो उस विषयमें राग-द्वेष नहीं करना, यह प्रथम प्रकार है १ । मतलब इसका यह है कि मधुर मृदङ्ग सङ्गीत आदि प्रिय एवं आक्रोशादि अप्रिय शब्दों के प्रति प्रीति- अप्रीतिलक्षणरूप चित्तविकार नहीं करना सो श्रोत्रेन्द्रियविषयप्रचारनिरोध, एव श्रोत्रेन्द्रियविषयप्राप्तार्थरागद्वेषनिग्रहनामक प्रथम प्रकार है १ । चक्खिदिय-विसय- प्यार-निरोहो वा चक्खिदिय - विसय- पत्ते अस्थेसु रागदोसनिग्गहो वा ) चक्षु इन्द्रिय को अपने विषयभूत पदार्थों में प्रवृत्त होने से रोकना, मा द्रियप्रतिसंसीनता च प्रहारनी छे - ( तं जहा ) ते પ્રકાર આ छे(सोइंदिय-विसय-पयार- निरोहो वा, सोइंदिय-विसय- पत्तेसु अत्थेसु रागदोसनिग्गहो वा ) શ્રોત્ર-ઈંદ્રિયને વિષય-શબ્દમાં પ્રવૃત્તિ કરવાથી રાકવી, સંયમ તેમજ શીલના વિઘાત કરવાવાળા શબ્દો સાંભળવા નહિ. જો અકસ્માત્ આવા પ્રકારના શબ્દ કાનમાં આવીને પડી પણ જાય તે તે વિષયમાં રાગદ્વેષ ન કરવા. એ ૧ પ્રથમ પ્રકાર છે. મતલબ તેની એ છે કે મધુર સ્મૃદંગ સંગીત આદિ પ્રિય, તેમજ આક્રોશ આદિ અપ્રિય શબ્દમાં પ્રીતિ અપ્રીતિ-લક્ષણરૂપ ચિત્તવિકાર ન કરવા તે શ્રોત્ર'દ્રિયવિષય–પ્રચારનિરોધ તેમજ શ્રોત્રે દ્રિયવિષયપ્રાપ્તા રાગદ્વેષનિગ્રહ નામના प्रथम प्र४२ छे. ( चक्खिदिय-विसय-प्पयार-निरोहो वा चक्खिंदिय - विसय- पत्ते अत्थेसु