SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ पोयूषवर्षिणी-टीका सू. १२ दकद्वितीयादि मनुष्योपपातविषये गौतमप्रश्नः ५२९ गोयमा गोव्वइया गिहिधम्मा धम्मचिंतगा अविरुद्ध-विरुद्ध-वुड्ढषड्द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, 'दगएकारसमा' दकैकादशाः-ओदनादीनि दश द्रव्याणि दकञ्चैकादशं पूरगाय मोजने येषां ते दकैकादशाः, 'गोयमा' गौतमाःवृषभं पुरस्कृत्य तत्क्रीडां दर्शयित्वा येऽनं याचन्ते, तेन च जीवन निर्वाहयन्ति त इत्यर्थः । 'गोव्वइया' गोवतिकाः-गोव्रतमस्ति येषां ते गोवतिकाः, ते हि गोषु प्रामानिर्गच्छन्तीषु निर्गच्छन्ति, चरन्तीषु चरन्ति, पिबन्तीषु पिबन्ति, आयान्तीषु आयान्ति, शयानासु च शेरते, उक्तश्च__. “गावीहिं समं निग्गमपवेससयणासणाइं पकरेंति। ... भुंजंति जहा गावी तिरिक्खवासं विहाविता ॥१॥" तथा सातवां पानी हो, (दगएकारसमा) दस द्रव्य दाल भात आदि अन्य हो, एवं ११ वां पानी हो. (गोयमा) तथा जो बैल को आगे कर के जनता को उसकी क्रीडा दिखाकर उससे अन्न की याचना कर अपना जीवन निर्वाह करने वाले हों, (गोत्रतिका) 'ग्रोवती हों, (गिहि (१) गोवती पुरुष, जब गायें गांव से बाहर निकलती हैं तब अपने घर से बाहर निकलते हैं, जब वे चरती हैं तब वे भोजन करते हैं, जब वे पानी पीती हैं तब ही ये पानी पीते हैं । जब ये घर आती हैं तब येभी अपने घर आते हैं । और जब ये सोती हैं तब ये भी सो जाते हैं। _ “गावीहिं समं निग्गमपवेससयणासणाई पकरेंति । भुजति जहा गावी. तिरिक्खवासं विहाविता ॥१॥ (दगसत्तमा) छ द्रव्य (मन)-यामाहा माहि हाय तथा सातभु : डाय, (दगएक्कारसमा) ४श द्रव्य-हण भात माहि अन्न यतभ०४ ११ भु पा डाय, (गोयमा) तथा 2 महीने माणसावीन बालीनतनी भी દેખાડીને તેમની પાસેથી અન્ન માગી પિતાનું જીવન નિર્વાહ કરવાવાળા य, (गोव्रतिका) गावती त्य, (गिहिधम्मा) ७२५ यमन ४८या४।२४ (૧) ગવતી પુરુષ, જ્યારે ગાયા ગામથી બહાર નીકળે છે ત્યારે પિતાના ઘેરથી બહાર નીકળે છે. જ્યારે તેઓ ચરે છે ત્યારે તે ભેજન કરે છે, જ્યારે તેઓ પાણી પીએ છે ત્યારે જ તે પાણી પીએ છે. જ્યારે તેઓ” ઘેર આવે છે. ત્યારે તે પણ ઘેર આવે છે, અને જ્યારે તેઓ સુવે છે ત્યારે તે પણ સુઈ જાય છે. “ गावीहिं समं निग्गपवेससयणासणाई पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विहाविंता" ॥ १॥
SR No.006340
Book TitleAgam 12 Upang 01 Auppatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages824
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy