________________
पीयूषवर्षिणी-टीका सू. ५६ भगवतो धर्मदेशना.
४७३ अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुगं विहाडेति ॥५॥ जह रागेण कडाणं कम्माणं पावगो फलविवागो।
जह य परिहीणकम्मासिद्धा सिद्धालयमुवेति ॥६॥सू०५६॥ कथयति ॥ ४ ॥ 'अट्टा अट्टियचित्ता' आर्तादार्तितचित्ताः-आर्तात् आर्तध्यानाद् आर्तितं= पीडितं चित्तं येषां ते तथा, 'जह जीवा' यथा जीवाः ‘दुक खसागरमुर्वेति' दुःखसागरं दुःखरूपं समुद्रमुपयन्ति प्राप्नुवन्ति, तत् कथयति । 'जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति' यथा च वैराग्यमुपगताः प्राप्ताः कर्मसमुद्गं-कर्मणां समुद्गं-मञ्जूषां कर्मराशिमिति यावत् विघाटयन्ति त्रोटयन्ति-नाशयन्तीति यावत् , तत् कथयति । 'जह रामेण कडाणं कम्माणं पावगो फलविवागो' यथा रागेग-पुत्रकलत्रादिष्वभिष्वङ्गरूपेण कृतानाम्= उपार्जितानां कर्मणां ज्ञानावरणीयादीनां पापकः पापमयः फलविपाकः फलपरिणामो भवति। से बंधते हैं और जिस प्रकार उनसे छूटते हैं तथा जिस प्रकार से अनेक संक्लेशों को भोगते हैं और फिर अप्रतिबद्ध होकर जिस प्रकार से कितनेक भव्यजीव समस्त प्रकार के दुःखों का विनाश करते हैं यह विषय भी प्रभु ने आगत जनता को अच्छी तरह समझाया । (अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति) प्रभु ने यह भी बतलाया कि आर्तध्यान से पीडित चित्तवाले प्राणी-जीव किस तरह दुःख सागर में गोते खाते रहते हैं और किस प्रकार से वैराग्य को प्राप्त कर जीव कर्मराशि को विनष्ट कर देते हैं। (जह रागेण कडाणं कम्माणं पावगो फलविवागो। બંધાય છે, અને જે પ્રકારે તેથી છૂટે છે, તથા જે પ્રકારે અનેક સંકલેશેને ભેગવે છે, અને પાછા અપ્રતિબદ્ધ થઈને જે પ્રકારે કેટલાક ભવ્ય જીવ સમસ્ત પ્રકારનાં દુઃખને વિનાશ કરે છે. એ વિષય પણ પ્રભુએ આવેલ
नताने सारी रीत समाव्या. (अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेंति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति) प्रभुये से ५४ मतायु, सातધ્યાનથી પીડાતા ચિત્તવાળા પ્રાણી-જીવ કેવી રીતે દુઃખસાગરમાં ગોથાં ખાધા કરે છે, અને કેવી રીતે વૈરાગ્ય પ્રાપ્ત કરીને જીવ કર્મરાશિને નાશ 3रे छ. (जह रागेण कडाणं कम्माण पावगो फलविवागो। जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेंति) पुत्र-४सत्र माविमा मासहित ३५ रागथी 64