________________
पीयूषवर्षिणी-टीका. स. १६ भगवन्महावीरस्वामिवर्णनम्
१०१ छिन्नसोए निरुवलेवे ववगय-पेम-राग-दोस-मोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइटावए समणगपई समणगकिञ्चन यस्य स तथा, परिग्रहग्रन्थिरहितः । 'छिन्नसोए' छिनस्रोताः-निवर्तितभवप्रवाहः, 'निरुवलेवे' निरुपलेपः-उपलेपो-मालिन्य; तद् द्विविधं द्रव्यरूपं भावरूपञ्च, तादृशाद् द्विविधादुपलेपात्-निर्गतो निरुपलेपः, द्रव्यतो निर्मलशरीरः, भावतः कर्मबन्धहेतुभूतोपलेपरहितः । पूर्वोक्तमेवार्थ विशेषतः स्पष्टयन्नाऽऽह ‘ववगय-पेम-राग दोस-मोहे' व्यपगतप्रेमरागद्वेषमोहः-प्रेम च रागश्च द्वेषश्च मोहश्चेति प्रेमरागद्वेषमोहाः, प्रेम-आसक्तिलक्षणम्, रागः-विषयेषु अनुरागरूपः, द्वेषः-अप्रीतिरूपः मोहः-अज्ञानरूपः, एते प्रेमादयो व्यपगताः-विनष्टा यस्य स तथा, 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य प्रवचनस्य देशकः-निर्ग्रन्थस्य-निर्गतं ग्रन्थाद् द्रव्यतः सुवर्णादिरूपाद्, भावतो मिथ्यात्वादिलक्षणात्-निर्ग्रन्थं तस्य निम्रन्थस्य, प्रवचनस्य-प्रकर्षणउच्यते-परमकल्याणाय कथ्यते इति प्रवचनम्-तस्य प्रवचनस्य देशकः उपदेशकःनिरारम्भ-निष्परिग्रह-धर्मोपदेशक इति भावः । 'सत्थनायगे' सार्थनायकः-सार्थस्यमोक्षप्रस्थितभव्यसमूहस्य, नेता-स्वामीत्यर्थः 'पइद्वावए' प्रतिष्ठापकः-श्रुत पारित्रलक्षणधर्मसंस्थापकः। 'समणगपई' श्रमणकपतिः-श्राम्यन्ति सोत्साहं कर्मनिर्जराथ (णिरुषलेवे) द्रव्य एवं भाव रूप दोनों प्रकारकी मलिनतासे प्रभु वर्जित थे । इसी बातको पुनः विशेष रूपसे इन विशेषणों से सूत्रकार स्पष्ट करते हैं-(ववगयपेम-राग-दोस-मोहे) भगवानने अपनी आत्मा से प्रेम, राग द्वेष एवं मोहको नष्ट कर दिया था । (णिग्गंथस्स पवयणस्स देसए) प्रभु निम्रन्थ प्रवचनके उपदेशक थे । (सत्यणायगे) मोक्षकी ओर प्रस्थित भव्यसमूहके भगवान नेता थे । (पइद्वावर) श्रुतचारित्ररूप धर्मके प्रभु संस्थापक थे । (समणगपई) भगवान् तप एवं साधा तो. (णिरुवलेवे) द्रव्य तमन मा१३५ मन्ने प्रा२नी मलिनताथी પ્રભુ વર્જિત હતા. આ વાતને ફરીને વિશેષ રૂપથી તેમનાં અંગેનાં વિશેपोथी सूत्रधार २५४ छे. (ववगय--पेम--राग--दोस-मोहे) भगवाने પિતાના આત્મામાંથી પ્રેમ, રાગ, દ્વેષ તેમજ મોહનો નાશ કર્યો હતે. (निगंवस्स पवयणस्म देसए ) प्रभु निन्य प्रपयनना उपहे४ ता (सत्षणायगे) भान त२६ वणेसा व्यसना पान नेता ता. (पइटावए) श्रुत शारित्र३५ धन प्रा सस्था५४ ता. ( समणगपई)