________________
२५
पीयूषवर्षिणी-टीका. सू. २ पूर्णभद्रचैत्यवर्णनम् आहुस्स आहुणिजे पाहुणिजे अञ्चणिज्जे वंदणिजे नमंसणिज्जे पूयणिजे सकारगिजे सम्भाणणिजे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे विश्रुतकीर्तिकम्-बहुजनस्थ-पौरस्य, जानपदस्थ जनपदजातस्य अर्थात् नागरिकाणां देशवासिनां च विश्रुतकीर्तिकम्-प्रसिद्धियुक्तम्, 'बहुजणस्स' बहुजनस्स, 'आहुस्स' आहोतुः-दातुः-दानशीलस्य बहुजनन्थ, 'आहुणिज्जे' आहवनीयम् आहूयते-दीयते ऽस्मै इते आहवनीयं -सम्प्रदानरूपम , 'पाहुणिज्जे' प्राहवणीयम् - प्रकृष्टतया सम्प्रदानरूपम् , 'अञ्चणिज्जे' अर्चनीयम -आदरपात्रम् , 'वंदणिज्जे' वन्दनीयं-स्तुतियोग्यम् , 'नमंसणिजे' नमस्थनीयम् , 'पूगिज्जे' पूजनीयं-प्रशंसनीयम् , 'सकारणिज्जे' सत्करणीयम् , 'सम्माणणिज्जे' सम्माननीयम् , 'कल्लाणं' कल्याणम् 'मंगलं' मङ्गलम् 'देवयं' दैवतम् , ' चेइयं 'चै यम् , विणएणं' विनयेन, 'पज्जुवासणिज्जे' पर्युपासनीयम् , 'दिव्वे' दिव्यम् , 'सचे' सत्यं, 'सच्चोवाए' सत्यावपातं सफलसेवम् , वयस्स विस्सुयकित्तिए ) इस यक्षा पतन की प्रसिद्धि अनेक पुरवासियों एवं अनेक नगरनिवागियों तक थी । ( बहुजगस्स आहुस्स आहुणिज्जे) बहुत लोग इस में दान दिया करते थे । ( बंदणिजे णमंसणिज्जे अञ्चणिज्जे पूयणिज्जे सकारणिजे सम्माणणिज्जे ) यहां के लोग इस यक्षको वन्दनीय, नमस्करणीय, अर्चनीय, पूजनीय, सत्करणीय, और सम्माननीय मानते थे। (कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच सच्चोवाए सणिहियपाडिहेरे जागसहस्सभागपडिच्छए० ) तथा कल्याण, मंगल, दैवत मानते थे, और चैत्य अर्थात् लोगों की अभिलाषा को जानने वाले मानते थे, विनय से उपासना करने के योग्य मानते थे, दिव्य और सत्य मानते थे, सफल सेवा मानते थे, जगह २ इसके वयस्स विस्सुयकित्तिए ) यक्षायतननी प्रसिद्धि मने पुरवासीमा तभ०४ भने नगरवासीमा सुधी पांयी ती. (बहुजणस्स आहुस्स आहुणिज्जे) घ सो सभा होन पाया ४२तात. (वंदणिज्जे णमंसणिज्जे अञ्चणिज्जे पूयणिज्जे सकारणिज्जे सम्माणणिज्ज) मडना खा मा यक्षने वहनीय, નમસ્કરણીય, અર્ચનીય, પૂજનીય, સત્કરણીય, અને સમ્માનનીય માનતા હતા. (कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे जागसहस्सभागपडिच्छए) तथा ४८याण, मास, हैवत मानता ॥ અને ચૈત્ય અર્થાત્ લોકેની અભિલાષાને જાણવાવાળા માનતા હતા, વિનયથી ઉપાસના કરવા ચોગ્ય માનતા હતા, દિવ્ય અને સત્ય માનતા હતા, સફલ