________________
पोयूषवर्षिणी टीका सु. ३३ असुरकुमारदेववर्णनम्
३२९ एवं फासेणं संघाएणं संठाणेणं दिव्वाए इड्ढीए जुईए पभाए छायाए अच्चीए, दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोयमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं रूवेणं' दिव्येन रूपेण ' एवं फासेणं' एवं स्पर्शन 'संघाएणं' संहननेन । 'संठाणेणं' संस्थानेन–समचतुरस्रलक्षणेन । 'दिव्बाए इड्ढोए' दिव्यया ऋया-देवोचितया परिवारादिरूपया। 'दिवाए जुईए' दिव्यया द्युत्या, 'दिव्वाए पभाए' दिव्यया प्रभया-प्रभया= विमानदीप्त्या । 'दिव्याए छायाए' दिव्यया छायया-शोभया । 'दिवाए अञ्चीए' दिव्यया
अर्चिषा-शरीरस्थरत्नादितेजोज्वालया। तेएणं' तेजसा-शरीरसम्बन्धिरोचिषा, प्रभावेण वा । 'दिवाए लेसाए' दिव्यया लेश्यया-शरीरकान्त्या 'दस दिसाओ उज्जोयमाणा' दश दिशा उद्दयोतयन्तः प्रकाशकरणेन, ‘पभासेमाणा' प्रभासयन्तः-शोभयन्तः 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिय' अन्तिक-समीपम्.... 'आगम्मागम्म' आगत्याऽऽगत्य-वारंवारमुपेत्य । 'रत्ता' रक्ताः-सानुरागाः 'समणं भगवं जुईए पभाए छायाए अच्चीए दिव्वेण तेएणं दिव्वाए लेसाए) दिव्य ऋद्धि से, दिव्य युति से, दिव्य प्रभासे-विमान आदिकी दीप्ति से, दिव्य छाया से–शोभासे, शरीरस्थ रत्न आदि के दिव्य तेज से, दिव्य शारीरिक कान्ति से एवं दिव्यलेश्यासे (दस दिसाओ उज्जोयमाणा) दस दिशाओं को उद्दयोतयुक्त करते हुए (समणस्स भगवओ) श्रमण भगवान् (महावीरस्स) महावीर के (अंतियं) समीप (आगम्मागम्म) वारंवार आ आकर (रत्ता) बड़ी भक्ति के साथ (समणं भगवं महावीरं) श्रमण भगवान महावीर को (तिक्खुत्तो) तीन દિવ્ય વર્ણ વળે, દિવ્ય ગંધ વળે, દિવ્ય સ્વરૂપ વળે, તે જ પ્રકારે દિવ્ય સ્પર્શ वणे, हिव्य सहनन वणे, सभयतुरख-समयारस-सस्थानपणे, तथा-(दिव्वाए इड्ढीए जुईए पभाए छयाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए) दिव्य *द्धि पणे, દિવ્ય દ્યુતિ વળે, દિવ્ય પ્રભા વળે-વિમાન આદિની દીપ્તિ વળે, દિવ્ય છાયા એટલે શોભા વળે, શરીર ઉપરનાં રત્ન આદિનાં દિવ્ય તેજ વળે, દિવ્ય શારીરિક કાંતિ वणे, मने हिव्य अश्या वणे (दस दिसाओ उज्जोयमाणा.) शे हिशासाने
योत-युद्धत (प्रोशित) ४२॥ यया (समणस्स भगवओ) श्रम भगवान् (महावीरस्स) मडावीरनी ( अंतियं ) पासे (आगम्मागम्म) वारंवार सावी मावाने (रत्ता) मई ४ महितपूर्व ४ (समणं भगवं महावीरं) श्रमाय मापान मडावीरने ( तिक्खुत्तो) वा२ (आयाहिण-पयाहिणं) मसिट मांधानतेने