________________
१५८
औपपातिकसूत्र
उज्जुमई, अप्पेगइया विउलमई विउव्वणिड्ढिपत्ता चारणा विजाएवम् ‘उज्जुमई' ऋजुमतयः-मननं मतिः, संवेदनमित्यर्थः-ऋज्वी सामान्यग्राहिणी मतिर्येषां ते ऋजुमतयः । अर्धतृतीयोच्छ्याङ्गुलन्यूनमनुष्यक्षेत्रवर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुमनःपर्ययज्ञानविशेषवन्त इत्यर्थः । ऋजुमतिनामकलब्धिविशेषधारिण इति भावः । अप्पेगइया विउलमई' अप्येकके विपुलमतयः- विपुला सविशेषणवस्तुमाहितया विस्तीर्णा मतिः-मनःपर्ययज्ञानं येषां ते विपुलमतयः । ऋजुमतिविपुलमतिमतामयं तात्त्विको भेदः, विपुलमतयः- घटेोऽनेन चिन्तितः, स घटो द्रव्यतः- सुवर्णघटितः, क्षेत्रतः- पाटलिपुत्रनगरस्थः, कालतःशारदीयः, भावतः-पीतवर्ण इत्येवमशेषविशेषणयुक्तं वस्तु जानन्ति, ऋजुमतयस्तु सामान्यत एव जानन्ति । अतृतीयोच्छ्याऽङ्गुलन्यूने मनुजक्षेत्रे वर्तमानानां संज्ञिपञ्चेन्द्रिखूटता नहीं है । ( एवं उज्जुमई, अप्पेगइया विउलमई विउव्वणिढिपत्ता चारणा विज्जाहरा आगासाइवाई) इस प्रकार कितनेक तपस्वी शिष्यजन ऋजुमति-मनः पर्यवज्ञानवाले थे । ऋजुमति-मनःपर्यवज्ञानी सामान्यतः संज्ञी-पंचेन्द्रिय के मन के भावों को जानते हैं । कितनेक विपुलमति-मनःपर्यव के धारक थे-विशेषणसहित वस्तु को ग्रहण करने की बुद्धिवाले थे। जैसे किसी ने द्रव्य की अपेक्षा सुवर्ण का, क्षेत्र की अपेक्षा पाटिलपुत्र का, काल की अपेक्षा शरदकाल का और भाव की अपेक्षा पीत वर्णका घट चिन्तित किया, विपुलमति इन समस्त विशेषणों सहित उस घट को जान लेते हैं । अर्द्धतृतीय अंगुलसे न्यून इस मनुष्य क्षेत्रमें वर्तमान संज्ञि पंचेन्द्रिय जीवों के मनमें स्थित वस्तु का सामान्यतः जाननेवाला ऋजुमति-मनःपर्य
भूट नथी. (एवं उज्जुमई अप्पेगइया विउलमई विउव्वणिढिपत्ता चारणा विज्जाहरा आगासाइबाई) ते प्ररेटमा तपस्वी शिष्य. *भतिમનઃ–પર્યવજ્ઞાની હતા. ઋજુમતિમનઃ-પર્યાવજ્ઞાની સામાન્યતઃ સંસી–પંચેંદ્રિયના મનના ભાવને જાણે છે. કેટલાક વિપુલમતિ–મન:પર્યવના ધારક હતા, વિશેષણસહિત વસ્તુને જાણનારી બુદ્ધિવાળા હતા. જેમ કે કોઈએ દ્રવ્યની અપેક્ષા સુવર્ણના, ક્ષેત્રની અપેક્ષાએ પાટલિપુત્રના, કાલની અપેક્ષાએ શરદકાલના, અને ભાવની અપેક્ષાએ પીળા રંગના ઘટનું ચિંતવન કર્યું, ત્યારે વિપુલમતિ એ બધા વિશેષણે સહિત તે ઘટને જાણું લે છે. અદ્ધતૃતીયઅંગુળયૂન આ મનુષ્યક્ષેત્રમાં વર્તમાન સંજ્ઞી પંચેંદ્રિય જીના મનમાં રહેલ વસ્તુને સામાન્યતઃ જાણવાવાળા ઋજુમતિ–મનઃ પર્યવજ્ઞાન થાય છે, તેમજ સંપૂર્ણ મનુષ્યક્ષેત્રમાં વર્તમાન