________________
पीपवर्षिणी-टीका सू. १४ प्रव्रजित श्रमणोपपातविषये गौतमप्रश्नः १३७ भवति, ते जहा-कंदप्पिया कुक्कुइया मोहरिया गीयरइपिया मवणसीला, ते णं एएणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियाय पाउणंति, पाउणित्ता तस्स ठाणस्स अणासेसु पब्वइया समणा भवंति ' यावत्सन्निवेशेषु प्रव्रजिताः श्रमणाः भवन्ति, 'तं जहा' तषथा-'कंदप्पिया' कान्दर्पिकाः-हास्यकारका भाण्डादयः, 'कुक्कुइया' कौकुचिकाःकुकुचेन-कुत्सितचेष्टया चरन्तीति कौकुचिकाः ये च भ्रूनयनवदनकरचरणाऽऽदिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्ति ते। 'मोहरिया' मौलरिकाः वाचालाः-नानाविधाऽसम्बद्धभाषिण इत्यर्थः। 'गीय-रइ-प्पिया' गीतरति-प्रियाः-गीतेन या रतिः क्रीडा सा प्रिया येषां ते तथा, 'नचणसीला' नर्तनशीलाः 'ते गं एएणं विहारेणं विहरमाणा' ते खलु एतेन विहारेण विहरन्तः उक्तमाचरणमाचरन्तः, 'बहूई वासाइं सामण्णपरियाय पाउणंति' बहूनि वर्षाणि श्रामण्यपर्यायं= चारित्रपर्यायं पालयन्ति, 'पाउणित्ता' पालयित्वा 'तस्स ठाणस्स' तस्य स्थानस्य= समणा) प्रव्रजित श्रमण होते हैं, (तं जहा) जैसे—(कंदप्पिया कुकुइया मोहरिया गीयरइप्पिया) कांदर्पिक-हास्यकारक भांड आदि, कौकुचिक-भ्र, नयन, वदन, कर एवं चरण आदिकों से कुत्सित चेष्टाएँ करके भांडों की तरह स्वयं न हँसकर दूसरों को हँसाने वाले, गीतपूर्वक क्रीड़ा को अधिक पसंद करने वाले, (नच्चणसीला) नृत्य करने के स्वभाव वाले; ये सब (एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियायं पाउणंति) अपने २ पद के अनुसार उक्त आचरण कोआचरण करते हुए बहुत वर्षोंतक श्रमणपर्याय को पालते हैं, (पाउणित्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं समणा) प्रशस्ति श्रम थाय छ, (तं जहा) २पा (कंदप्पिया कुक्कुइया मोहरिया गीय-रइ-प्पिया) 4-डास्य।२४ (माया) माहि, डीयिट-भ નયન, વન, કર તેમજ પગ આદિ વડે કુત્સિત ચેષ્ટાઓ કરી ભવૈયાની પેઠે સ્વયં (પતે) ન હસતાં બીજાને હસાવવાવાળા, મખરિક–અનેક પ્રકારના અસંम प्रसा५ ४२११, गीतयुत जडाने पधारे ५४ ४२वापा, (नच्चणसीला) नृत्य ४२वाना स्वभावा, या मधा (एएणं विहारेणं विहरमाणा बहूई कासाई सामण्णपरियायं पाउणंति) पोत पोतानां ५४ प्रमाणे त मायरभुने सायरतां मायरतi gi १२से। सुधी श्रम-पर्यायने पाणे छ. ( पाउणित्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं