________________
औपपातिकसूत्रे मूलम्-अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति ? णो इणढे समहे ! एवं जाव अहे सत्तमाए ॥ सू० ९९ ॥ - अत्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परि
टीका—'ते णं तत्थ सिद्धा हवंति' इति पूर्वोक्तवचनात् यद्यपि लोकाग्रं सिद्धानां स्थानमिति निश्चीयते, तथापि मुग्धशिष्यस्य विविधलोकाग्रकल्पनानिराकणार्थ लोकाग्रस्वरूपं विशेषेण बोधयितुं च प्रश्नोत्तरसूत्रमाह--'अस्थि णं' इत्यादि । गौतमः पृच्छति'अस्थि णं भंते !' अस्ति खलु भदन्त ! 'अस्थि णं' इति वाक्योपन्यासे, 'इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति?' अस्या रत्नप्रभायाः पृथिव्या अधः सिद्धाः परि वसन्ति किम् ?, भगवानुत्तस्माह-'णो इणढे समढे' नायमर्थः समर्थः, ‘एवं जाव अहे सत्तमाए' एवं यावदधः सप्तम्याः, न परिवसन्तीत्यर्थः ।। सू० ९९ ॥
टीका--'अस्थि णं' इत्यादि । गौतमः पृच्छति- 'अत्थि णं भंते !' अस्ति खलु भदन्त ! 'सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ?' सौधर्मस्य कल्पस्याऽधः सिद्धाः परिवसन्ति किम् ? भगवानाह-' णो इणद्वे समढे'' नायमर्थः समर्थः ! 'एवं सव्वेसिं 'अस्थि णं भंते !' इत्यादि।
प्रश्न--(अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति?) हे भदंत ! क्या सिद्ध भगवान् इस रत्नप्रभा पृथिवी के नीचे रहते हैं ? उत्तर-हे गौतम ! (णो इणद्वे समझे) यह अर्थ. समर्थ-नहीं है,---अर्थात्-रत्नप्रभा पृथिवी के नीचे सिद्ध नहीं रहते हैं। (एवं जाव अहे सत्तमाए) इसी प्रकार शर्कराप्रभासे लेकर तमंतमा तक के नीचे भी सिद्ध नहीं रहते हैं; क्यों कि ये सभी नरकलोक हैं । सू० ९९ ॥
'अत्थि णं भंते !' छत्यादि.
प्रश्न-(अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति ?) હે ભદંત ! શું સિદ્ધ ભગવાન આ રત્નપ્રભા પૃથિવીની નીચે રહે છે ? ઉત્તરहै गौतम ! (णो इणढे समठे ) ॥ अथ समर्थ नथी, अर्थात्रत्नमा पृथिवीनी नीय सिद्ध २४ता नथी. (एवं जाव अहे सत्तमाए) આ પ્રકારે શરામભાથી લઈને તમતમા સુધીની નીચે પણ સિદ્ધ રહેતા नथी. भ मा मचा न२४४ छ. (२०६८)