SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४२९ पीयूषवर्षिणी-टीका सू. ५४ कूणिकस्य पूर्णभद्रचैत्ये समागमनम् माणे; बहणं नरनारीसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइंपडिच्छमाणे पडिच्छमाणे, मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे,भवणपंतिसहस्साइं समइच्छमाणे समइच्छमाणे, चंपाए नयरीए मझंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स पडिच्छमाणे पडिच्छमाणे' बहूनां नरनारीसहस्राणां दक्षिणहस्तेनाञ्जलिमालासहस्राणिबहूनां नरनारीसहस्राणां यानि अञ्जलिमालासहस्राणि राज्ञः सत्काराय विरचितानि मालारूपाणि सहस्राणि प्राञ्जलिपुटानि तानि उत्थापितेन दक्षिणहस्तेन प्रतीच्छन् प्रतीच्छन् वारंवारं स्वीकुर्वन् , 'मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे' मञ्जमजुना धोषेण अतिकोमलेन शब्देन प्रतिबुध्यमानः २=अनुमोदयन् २, 'भवण-पंति-सहस्साई समइच्छमाणे समइच्छमाणे' भवनपक्तिसहस्राणि समतिक्रामन् समतिक्रामन् , 'चंपाए नयरीए मज्झंमझेण' चम्पाया नगर्या मध्यमध्येन, 'निग्गच्छइ' निर्गच्छति=निस्सरति, 'निग्गच्छित्ता' निर्गत्य, समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य ' अदूरसामंते' सहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे) हजारों नरनारियों की अंजलिरूप माला के सहस्रों को जो राजा के सत्कारार्थ विरचित हुईं थीं; अपने दक्षिण (दाहिने हाथ से स्वीकृत करते हुए, (मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे) अत्यन्त मधुर स्वर से उनलोगों के द्वारा किये हुए सत्कार-सम्मान का अनुमोदन करते हुए, (भवण-पंति-सहस्साइं समइच्छमाणे समइच्छमाणे) एवं हजारों महलों की पंक्ति को पार करते हुए. (चंपाए णयरीए मज्झं मज्झेणं निग्गच्छइ) चंपा नगरी के बीचमार्ग से होकर निकले, (निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागमाणे) गरे। नरनारीमान डायना हुन। ४८३५ मादाय 2 शतना सत्रार्थ २या ती तन। पोताना भाए। हाथथी स्वी४२ ४२ता, (मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे) मत्यत मधु२ २१२थी ते बारा ४२६। सत्४।२-सम्माननु मनुभाहन ४२ता, (भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे) तभ०४ । भवानी डारने ५सा२ ४२॥ (चंपाए णयरीए मज्झमज्झेणं निग्गच्छइ) या नगरीन। १च्या मार्गमा थने नाया. (निम्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ) नीजीन न्यां पूर्णभद्र
SR No.006340
Book TitleAgam 12 Upang 01 Auppatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages824
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy