________________
पोयूषवर्षिणी-टीका सु. ४९ भगवदर्शनार्थे कूणिकस्य गमनम्
उत्तं बहु-किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं पुरओ अहाणुपुवीए संपद्वियं । तयाणंतरं च णं बहवे लट्टिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पयग्गाहा पुरओ अहाणुपुव्वीए संपपीठम् - श्रेष्ठ- मणि-रत्न-खचित - पादस्थापन पीठ - सहितम्, 'सपाउया - जोय - समाउत्तं' स्वपादुकायोग-समायुक्तम्-स्वदुकयोर्यो योगः संबन्ध:, तेन समायुक्तम्, 'बहु- किंकर - क्रम्मकर-पुरिस-पायत्त-परिक्खित्तं ' बहु - किङ्कर-कर्मकर-पुरुष-पादात - परिक्षिप्तम् - बहुभिः = अनेकैः किङ्करैः=स्वामिनं पृष्ट्वा कार्यकरै:, कर्मकरैः=भृत्यैः,पुरुषैः = साधारणजनैः, पादातेन=पदातिसमूहेन परिक्षिप्तम् = उत्थापितम्, पुरतो यथानुपूर्व्या सम्प्रस्थितम् । 'तयाणंतरं च णं' तदनन्तरञ्च खलु 'बहवे लट्ठिग्गाहा' बहवो यष्टिग्राहिणः ' कुंतग्गाहा ' कुन्तग्राहिणः = भल्लधारकाः 'चावग्गाहा' चापग्राहिणः = धनुर्धारिणः, 'चामरग्गाहा' चामरग्राहिणः, 'पासग्गाहा' पाशग्राहिणः - उद्धतगजाश्वादिबन्धनसाधनं पाशस्तस्य धारकाः । ' पोत्ययग्गाहा १ पुस्तकग्राहिणः, 'फलगग्गाहा' फलकप्राहिणः - फलकः - 'ढाल' इतिख्यातस्तस्य धारका ः, 'पीढरगाहा' पीठग्राहिणः-पीठानि=आसनविशेषास्तेषां धारका इत्यर्थः । ' वीणग्गाहा' वीणाग्राहिणः-वीणा=वाद्य
४०५
रत्नों के बने हुए पादपीठ को लेकर आगे २ चलने लगे । इसके बाद ( बहवे लट्ठिग्गाहा) अनेक लाठीधारी चलने लगे। (कुंतग्गाहा) अनेक भल्लधारी (चावग्गाहा) धनुर्धारी (चामरग्गाहा) चामरधारी (पासग्गाहा) उद्धत हाथी और घोड़ों को जिसके द्वारा वश में किया जाये ऐसे पाश को धारण करने वाले, (पोत्थयग्गाहा ) पुस्तकधारी, ( फलगग्गाहा) ढाल को धारण करने वाले (पीढग्गाहा) आसनविशेष के धारी (वीणग्गाहा) वीणाधारी (कुतु
આગળ આગળ ચાલ્યા, તથા ઘણા નાકર-ચાકર અને સૈનિક લેાક શ્રેષ્ઠ સિંહાસનને તથા પાદુકાસહિત ઉત્તમ મણિરત્નાની બનેલી પાદપીઠને લઇને भागण आगण यास्या. त्यार पछी ( बहवे लट्ठिग्गाहा ) मने साडीधारी ચાલવા साज्या. ( कुंतग्गाहा ) अने5 लाखांधारी, ( चावग्गाहा ) धनुर्धारी, (चामरग्गाहा) याभरधारी, ( पासग्गाहा) उद्धत हाथी भने घोडाने नेना द्वारा वशमां सह शाय सेवा पाशने धारण उरवावाजा, (पोत्थयग्गाहा ) पुस्तउधारी, (फलगग्गाहा) ढालने धारण उरवावाजा, (पीढग्गाहा) आसन विशेषना धारण ४२वावाजा, (वीणग्गाहा) वीणाधारी, (कुतुवग्गाहा) तुम अर्थात् याभडानां तेस पात्रने