________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे कृष्णचटकाः,इंसाः नीरक्षीरविवेचकाः पक्षिणः 'धत्तरदृ' धार्तराष्ट्रका: श्यामचरणचञ्चु इंसाः, 'भास' भासाः 'कुलीकोस' कुलीक्रोशाः पक्षिविशेषाः 'कुंच' क्रौञ्चाः क्रौञ्चपक्षिणः ये शरदि ऋतौ माघन्ति मधुरध्वनि च कुर्वन्ति, 'दगतुंड' दकतुण्डाः, 'टेणियालग' ढेणिकालकाः, 'मूईमुह' सूचीमुखाः 'कविल' कपिलाः= पक्षिविशेषाः, "पिंगलक्खग' पिङ्गलाक्षा:-पिङ्गले अक्षिणी येषां ते पिङ्गलाक्षाः पीतलोचनपक्षिणः 'कारंड ' कारण्डका-बतक इति.लोके प्रसिद्धाः, 'चकवाग' चक्रवाकाः असिद्धाः, 'उक्कोस' उक्कोशाकुरराः कुरज पक्षिविशेषाः, 'गरुल' गरुडा सिद्धाः ‘पिंगल' पिङ्गलाः रक्तशुकाः 'सुय' शुकाः रक्तमुखशुकाः, 'बरहिण' बहिणः पिच्छधारिमयूराः ‘मयणसाल' मदनशलाका मेना' इति भाषायाम् , 'नंदीमुह' नन्दीमुखाः, 'नंदमाणग' नन्दमानकाश्च पक्षिविशेषाः, 'कोरंग' कोरङ्काः तन्नामकाः पक्षिणः 'भिंगारग' भृङ्गारिकाः (दीविय ) दीपिका-कालीचिड़िया (हंस ) हंस-नीरक्षीर को जुदा करने वाला पक्षी ( धत्तरट्ठ) धार्तराष्ट्रक-जिनके चरण और चोंच दोनों काले होते हैं ऐसे हंस ( भास ) भास और (कुली-कोस) चुलीक्रोश पक्षिविशेष हैं (कुंच ) क्रौंचपक्षी-जो शरद ऋतु में मदोन्मत्त होते हैं एवं मधुर ध्वनि किया करते हैं (दगतुंड ) दगतुंड (टेणियालग) ढेणिकालक (मईमूह ) सूचीमुख (कविल ) कपिल, ये भी पक्षि विशेष हैं । (पिंगलकखग) पिङ्गलाक्ष-पीलेनेत्रवाला एक जात का पक्षी (कारंड ) कारण्डकवतक ( चक्कवाग) चक्रवा-चकवा ( उक्कोस ) उक्तोश-कुरर, (गरुल) गरुड (पिंगलसूय) पिंगलतोते, (सूय ) शुक-लालचाच वाळे तोते ( वरहिण) पहि-पिछोंवाले मयूर (मयणसाल ) मदनशाल-मैना (नंदीमुह) नंदीमुख (नंदमाणग) नन्दामानक, और (कोरंग) कोरंक इन नाम के हाय-हेquel "हंस" स-ना२क्षा२ने । ४२३ पक्षी “धत्तरदृ" धात:રાષ્ટ્રક–જેમનાં ચરણ અને ચાંચ કાળા હોય છે તેવા હંસ “મા” ભાસ અને "कुळीकोस" सुखीजोश-पक्षीनी पास तो "कुंच" होयपक्षी-२ १२६अतुमा भहीन्मत्त थाय छ भने मधुर पनि ४ा ४३ छे. “दगतुंड" आतुडे, “टेणियालग" aged: "सूईमुह" सूचीभुम “कविल" पिस मे पक्षानी मास तो छ. "पिंगलक्खग" विदाक्ष-पीni नेत्रवाणु मे तनु पक्षी "कार" ४।२४४मत "चकाग" वा-य४॥ "उकोस" Gोश-४२२ "गझल" १२ "पिंगल" शिव-सा पोपट 'सुय" शुर-साद यांया पोपट "वरहिण" ईपीछा वा भार "मयणसाल" भहनशास-भेना "नंदीमुह" नहीभुज "नंदमाणग" नन्दभान भने “कोरंग" १२ नामना पक्षीम। "भिंगारग" सं॥२४
For Private And Personal Use Only