________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिमी टीकाम०५ ०१० जिहवेन्द्रियसंवर'नामकचतुर्थभावनानिरूपणम् ९२७ यामास्वाद्य तेषु तथा---' अन्नेसु य' अन्येषु च = एतद्भिन्नेषु ' एबमाइएसु' एवमादिकेषु = पूर्वोक्तसदृशेषु- 'मणुण्णभद्दएमु ' मनोज्ञभद्रकेषु रसेषु कथ. म्भूतेषु रसेपु ? तेषु-ये रसा अविरतगृहस्थावस्थायामास्वादितास्तेषु ' समणेण ' श्रमणेन श्रमणावस्थास्थितेन मुनिना 'न सज्जियव्यं न सक्तव्यम् 'जाव' यावत्यावत्करणात्-न रक्तव्यम् , न गर्द्धितव्यम् , न मोहितव्यम् , न विनिघात आपत्तव्यः, न लोब्धव्यम् , न तोष्टव्यम् , न हसितव्यम् , एषामर्थः प्रथमभावनायामुक्तः । न च श्रमणः ' तत्थ ' तत्र-गृहस्थावस्थोपभुक्तरसेषु 'सईच' स्मृति च-स्मरणमपि, 'मई च ' मतिं च श्रमणावस्थायां तदुपभोगबुद्धिमपि 'कुज्जा' कुर्यात् । 'पुणरवि' पुणरप्युच्यते-- जिभिदिएण' जिह्वेन्द्रियेण ' अमणुन्नपा( अन्नेसु एवमाइएसु मणुन्न भद्दएसु ) दूसरे और इसी प्रकार के मनोज्ञ भद्रक रसों में कि जो अविरत नित्य गृहस्थावस्था में आस्वादित किये हुए थे ( समणेण) श्रमण अवस्था में स्थित हुए मुनि को (न सज्जियव्वं जाव न सईच मई च तत्थ कुज्जा) ओसक्तचित्त नहीं बनना चाहिये यावत् उसे उनकी स्मृति नहीं करना चाहिये और उनमें अपनी कि मैं श्रमणावस्था में इनका भोग करूं इस प्रकार बुद्धि को भी नहीं लगाना चाहिये । यहां यावत् शब्द से “ न रज्जियवं, न गिझियव्वं, न मुझियवं, न विणिघायं आवज्जियवं, न लुभियव्वं, न तुसियव्वं, न हसियव्वं " इन पूर्वक्ति पदों का ग्रहण किया गया है। इन सबका अर्थ प्रथम भावना में लिखा जा चुका है । ( पुणरवि) इसी तरह फिर (जिभिदिएण) जिहा इन्द्रिय से ( अमणुन्नपावगाइं रसाइं ) अरुचिकासने तेमनामा तथा “ अन्नेसु एवमाइएसु मणुन्नभदएसु" मे ४ ५२न! બીજા ભદ્રક મનોજ્ઞ રસમાં કે જેને ગૃહસ્થાવસ્થામાં સદા સ્વાદ લેવાતું હતું तमा “समणेण" साधु अवस्थामा २८ भुनिये “न सज्जियव जाव न सईच मई च तत्थ कुज्जा" " मासत न नही” त्यांथी २३ કરીને “તેણે તેમને યાદ કરવા જોઈએ નહીં. અને હું શ્રમણ – અવસ્થામાં તેમને ઉપભેગ કરૂં એ વિચાર પણ કરે જોઈએ નહીં” ત્યાં સુધી અર્થ ગ્રહણ કરવાને છે. ___मी ' यावत् ' शथी “ न रज्जियवं, न गिझियव्व', न मुज्झियव्व, न विणिघायं आवज्जियव्व, न लुभियन्व, न तुसियव्वं न हसियव्व" से पूरित પદે ગ્રહણ કરાયેલ છે. એ બધાને અર્થ પહેલી ભાવનામાં અપાઈ ગયો છે " पुणराप" मे शते " जिभिदिएण" मी " अमणुन्नपावगाई रसाई"
For Private And Personal Use Only