________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3
}
सुशिनी टीका अ०५ सू० ११' स्पर्शेन्द्रियसंवर' नामक पश्चमभावनानिरूपणम् ९३५ यावणा य' शरीरस्य अङ्गारवतापनाश्च = पहिनिपेरणानि च, 'आय निडमउयसीउसिणलहुया य आतपस्निग्धमृदुकशीतोष्णलघुकाँश्च तत्र - आतपः = सूर्यतापः, स्निग्धाः = चिकणाः, मृदुकाः = कोमलाः, उष्णाः ऊष्मयुक्ताः, लघुकाः = मनोज्ञाः, एषामितरेतरयोगद्वन्द्रः, 'जे' ये ' उउसुहफासा ऋतुमुखस्पर्धा :- ऋतुषु = हेम न्तादिषु सुख:- सुखकरः स्पर्शो येषां ते तथोक्ताः, ' अंगसुहनिच्छुक्करा ' अङ्गसुखनिर्वृतिकराः =अङ्गसुखं= शरीरसुखं, निर्वृतिः -मनः स्वास्थ्यं च कुर्वन्ति ये ते तथोक्ताः, ' ते ' तान् स्पृष्ट्वा, 'समणेण ' श्रमणेन साधुना ' तेसु ' तेषु पूर्वोतेषु ' मणुन्नभद्दसु फासे ' मनोज्ञभद्रकेषु स्पर्शेषु, तथा एभ्यः 'अन्नेसु य' अन्येषु च ' एवमाइएसु ' एवमादिकेषु ' फासेसु ' स्पर्शेषु 'न सज्जियच्चं ' न सक्तव्यम् = आसक्तिनैव कर्तव्या, तथा--' न रज्जियच्वं न रक्तव्यम् - रागो न कर्तव्यः, ' न गिज्झियन्त्रं ' न गर्दितव्यम् - गृद्धिभावो न कर्त्तव्यः, 'न मुज्झियव्वं ' न मोहितव्यम् - तत्र मोहो न कर्तव्यः, तथा-न 'विगिघायं' विनिर्घातः= तदर्थं चारित्रभ्रंशः, ' आवज्जियध्वं ' आपत्तव्यः कर्त्तव्य इत्यर्थः, 'न लुभियव्वं ' न लब्धव्यम् - लोभो न कर्तव्यः, ' अज्ज्ञोववज्जियच्चं ' न अध्युपपत्तव्यम् = तत्प्रा(आयवनिमयसीय उसिणलहुया य) सूर्य के ताप को, चिकणपदार्थ को, कोमलपदार्थ को उष्ण पदार्थ को, हल्के पदार्थ को, कि (जे) जो (उ उ सुहफासा ) ऋतु के अनुसार जिनका स्पर्श सुखजनक होता है और ( अंगसुह निबुझकरा ) शरीर को एवं मन को आनंद प्रदान करता है, उनको शरीर से स्पर्श करके ( समणेण ) साधु को (तेसु) उन २ ( मणुareer फासेसु) मनोज्ञभद्रक - रुचिकारक - स्पर्शो में तथा (अण्णेसु य एवमाइएस फासेसु ) इन से अतिरिक्त और भी स्पर्शो में ( न सज्जियव्वं, न रज्जियव्वं, न गिज्झियव्वं, न मुज्झियव्यं, न विणिघायं आवज्जियव्वं, न लुभियव्वं, न अज्झोववज्जियच्वं न तुसियचं, न
यसीय - उसिण - लहुया य " सूर्यना तापनो, भुट्टायम पहार्थना, अभण यहार्थना, उष्णु पार्थना, इसा पहार्थना, हे " जे " भे" उउहफासा ઋતુ પ્રમાણે જેને જેના સ્પર્શે સુખદાયક લાગે છે અને “ rage fro इकरा " शरीरने तथा भनने मान आये छे, तेभनो शरीरथी स्पर्श रीने
66
For Private And Personal Use Only
ܐ ܐܐ
"
समणेण " साधुखे " तेसु ” à câs “#ganegy màg” dâlauks, रुथि४।२४ स्पर्शोभां तथा " अण्णेसु एवमाइएस फासेसु ” ते सिवायना मील પણ સ્પર્ધામાં न सज्जियां, न रज्जियब्वं न गिज्झियव्व, न मुज्झियव्व', न विणिधायं आवज्जियन्त्र, न लुभियव्वं, न अज्झोववज्जियब्व, न तुसियव्वं,
(C