Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशिनी टीका शालमस्तिः
संघमहिमाधोराजी नगरस्य एष परमोदारो महाधार्मिकः, शुद्धस्थानकवासिधर्मनिरतः सम्यक्त्वभावान्वितः । तत्त्वातत्त्वपयोविवेचनविधौ हंसायमानः सदा, सर्वेषामुपकारको विजयते श्री जैनसंघोमहान् ॥ ६॥ देवे गुरौ धर्मपथे च भक्ति येषां सदाचाररुचिश्च नित्यम् । ते श्रावका धर्मरता उदाराः, सुश्राविकाः सन्ति गृहे गृहेऽत्र ॥७॥ मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः ।
सुधर्मा मङ्गलं जम्बू-जैनधर्मश्च मंगलम् । ॥ इति श्री विश्वविख्यात-जगद्वल्लभ - प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मारक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त · जैनशास्त्राचार्य ' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य- जैनधर्मदिवाकरपूज्यश्री घासीलालबतिविरचिता दशमाङ्गस्य श्री प्रश्नव्याकरणसूत्रस्य
सुदर्शन्याख्या व्याख्या समाप्ताः ॥ शुभं भूयात् ।।
॥ श्रीरस्तु ॥
For Private And Personal Use Only

Page Navigation
1 ... 998 999 1000 1001 1002