Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 998
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुदशिनी टीका ० ५ सू०१३ दशमाङ्गे श्रुतस्कंधादिनिरूपणम् बिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स ॥सू०१४॥ ॥ इयं पण्हावागरणं संमत्तं ॥ टीका-'पण्हावागरणेणं ' इत्यादि प्रश्नव्याकरणे खलु एकः श्रुतस्कन्धः दश अध्ययनानि, एतानि कीदृशानि ? एकसरकाणि उद्देशविभागादिरहितानि । एतान्यध्ययनानि दशस्वेव दिवसेदिश्यन्ते । तथा-एकान्तरेषु आचाम्लेषु निरुद्धेषु-स्वीकृतेषु सत्सु आयुक्तभक्तपानेन भक्तपाने आयुक्तः-आयुक्तभक्तपानस्तेन तथा, अशनादौ दत्तोपयोगेनेत्यर्थः, इदमङ्गमुद्दिश्यते । अस्यावशिष्टं सर्व यथा आचारस्य आचाराङ्गस्य तथैव विज्ञेयम् १४ ॥ इतिप्रश्नव्याकरण नाम दशमाङ्गं संपूर्णम् ।।। अब सूत्रकार इस दश अंग में कितने श्रुतस्कंध आदि है यह दिखलाते हैं-'पण्हावागरणेणं' इत्यादि । टीकार्थ-- (पण्हावागरणेणं) इन प्रश्नव्याकरण में ( एगो सुयक्खंघो) एक श्रुतस्कंध है। ( दस अज्झयणा ) दश अध्ययन हैं । ये दशों ही अध्ययन ( एक सरगा) उदेश विभाग आदि से रहित हैं । (दससु चेव दिवसेसु उदिसिज्जंति ) और दश ही दिनों में इनकी वाचना की जाती है । (एगंतरेसु आयंबिलेसु निरूद्धेसु आउत्तभत्तपाणएणं) सभा में इसकी वाचना करने वाले साधु को दशदिन तक एकान्तर से आयंबिल करना चाहिये । आचाम्लत्रत करने में अशनादि सामग्री पर एषणादि शुद्धि का विशेष ध्यान रखना चाहिये ।इस सूत्र का अवशिष्ट अंश जैसा आचारांग सूत्र का है वैसा ही जानना चाहिये । सू-१५ ॥ ॥ इस तरह प्रश्नव्याकरण नामका यह दशवां अंग समाप्त हुआ। હવે આ દશમા અંગમાં કેટલા શ્રુતસ્કંધ આદિ છે તે સૂત્રકાર બતાવે छ-" पण्हावागरणेणं " त्याहि Ast--" पण्हावागरणेणं" मा प्रश्नव्यामा "एगो सुयक्खंधो" में श्रत छ. "दस अज्झयणा" इस अध्ययन छे. ते से अध्ययन 'एक्कसरगा" श मिला माहिथी २डित छ. "दससु चेव दिवसेसु उद्दिसिज्जति” भने ४१ हिवसमा तेनुं वाय४४0 ४ाय छ “एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्त भत्तपाrui” સભામાં તેનું વાંચન કરનાર સાધુએ દસ દિવસ સુધી એકાન્તરે આયંબિલ કરવા જોઈએ. આયંબિલવ્રત કરતાં અશનાદિ સામગ્રી પર એષણાદિ શુદ્ધિનું ખાસ ધ્યાન રાખવું જોઈએ. આ સૂત્રને અવશિષ્ટ અંશ જે આચારાંગ સવને છે તે જ સમજી લેવું જોઈએ છે સૂ ૧૫ છે છે આ રીતે પ્રશ્નવ્યાકરણ નામનું આ દશમું અંગ સમાપ્ત થયું છે For Private And Personal Use Only

Loading...

Page Navigation
1 ... 996 997 998 999 1000 1001 1002