Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 983
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९३४ प्रश्नव्याकरणसूत्रे -निर्मलानि च यानि जलानि तानि, तथा-विविधकुछमसंस्तराः= विविधानाम् अनेकप्रकाराणां कुसुमानां=पुष्पाणां ये संस्तराः शय्यास्ते, तया-उशीरागि =मुगन्धितृणानि, 'खश' इति प्रसिद्धानि, मौक्तिकानि-मुक्ताफलानि, मृणालानि पद्मनालानि, ज्योत्स्नाः चन्द्रिकाः, एषामितरेतरयोगद्वन्द्वः, ताः, तथा'पेहुणउक्खेवगतालियंटवीयणगणियमुहसीयले ' पिच्छोत्क्षेपकतालगन्तव्यजनफजनितसुखशीतलान् , तत्र-पिच्छोत्क्षेपका:-पिच्छानां मयूरपिच्छकानां ये उत्क्षे. पका व्यजनानि, तालचन्तानि-जालपत्रव्यजनानि, व्यजनकानि-वंशदलनिर्मित व्यजनानि तज्जनिताः मुखाः-सुखकराः शीतलास्तांस्तथोक्तान् ‘पवणे य' पवनाँश्च गिम्हकाले ' ग्रीष्मकाले ! तथा-'मुइफासाणि य ' सुखपर्शानि च सुखः =सुखकरः स्पर्शो येषां तानि-स्पर्शसुखावहानीत्यर्थः, · वहूनि-अनेकाकाराणि 'सयणाणि आसणाणि य' शयनान्यासनानि च, प्रावरणगुगाँश्च-मृदुस्पर्शान शीता पहारकानुत्तरीयांश्च 'सिसिरकाले ' शिशिरकाले शीतकाले, तथा-' अंगारप्पजल, विविध प्रकार के पुष्पों से रचित शय्या, उशीर-शंख, मुक्ताफल, मृणाल-कमलनाल, और दोसिमाचंद्रिका-चांदनी को, तथा पेहुणउक्खेवग-मयूर के पिच्छों के बने हुए पंखों की, ताडपत्र के बने हुए पंखों की और बांस की शलाकाओं से बने हुए पंखों को, सुखदायक शीतल वायु को तथा-सुखप्रद स्पर्शवाले अनेक प्रकार के शयन और आसनों को, (सिसिरकाले ) शीतलकाल में तथा ( सुहफासाणि य ) नरमस्पर्शवाले शीतापहारक ( बहुगि सयणाणि आस गाणि य ) अनेक प्रकार के शयन और आसनों को, तथा ( पाउरणगुणे य) ओढने के चद्दर आदि वस्त्रों को ( अंगारप्पयावणा य ) अग्नि के उष्णस्पर्श को, જગ્યાને ઠંડી રાખતા હય, એવાં જલયંત્રવાળાં સ્થાન, હાર, વેત ચંદન, શીતલ. નિર્મળ જળ, વિવિધ પ્રકારના પુપિ વડે બનાવેલી શય્યા, ઉશાર. ખશ, મુક્તાફળ, મૃણાલ-કમળનાળ, અને દેરિણ-ચંદ્રિકા-ચાંદનીની, તથા હિણ ઉકખેવગ-રનાં પીછાંના બનાવેલ પંખાના, તાડપત્રમાંથી બનાવેલ પંખાના અને વાંસની સળીઓમાંથી બનાવેલ પંખાના, સુખદાયક શીતળ વાયુનો તથા સુખપ્રદ સ્પર્શવાળાં અનેક પ્રકારનાં શયન અને આસનોને સ્પર્શ કરે नमे नही तथा “सिसिरकाले " शियाना "सुहफासाणि य” नरम १५i शीत २ ४२ना "बहूणि सयणाणि आसणाणि य” भने प्रारना शयनी मने मासनाना, तथा “ पाउरणगुगे य” मावान या२ माह सोनी, "अगारप्पयावणा य " ATHA S५५ २५ नो, “ आयवनिद्धमर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002