________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२८
प्रश्नव्याकरणसूत्रे बगाई" अमनोज्ञयापकान् अरुचिकरान् , ' रसाई' रसान् ‘साइय' स्वादयित्वा, ' किं ते ' कांस्तान कथंभूतांस्तान् रसान् । इत्याह-' अरसविरससीयलुक्वणिज्जप्पपाणभोयणाई' अरसविरसशीतलहक्षनिर्याप्यपानभोजनानि, तत्र-अरसानि =रसरहितानि-हिङ्गग्वादिसंस्कारवर्जितानि, विरसानिविगतरसानि-पर्युषितानि, शीतानि शीतलानि रूक्षाणि-घृतादिलेशवर्जितानि, निर्याप्याणि-बलवर्द्धनशक्तिरहितानि यानि पानभोजनानि तानि तथोक्तानि, तथा-'दोसीणवावनकुहियपूइय-अमणुन्नविण?-पत्य-बहुदुन्भिगंधियाई' दोपन्नव्यापनकुथितपूतिकामनोज्ञ विनष्टप्रस्तबहुदुरभिगन्धितानि, तत्र-' दोसीग' त्ति-दोपानं-दोषा-रात्रिस्तत्र पक्वं यदन्न, रात्रिपर्युषितमित्यर्थः, व्यापन्न=विनिष्ट वर्णम् , कुथित कोथयुक्तम् , शटितमित्यर्थः, पूतिकम् गन्धयुक्तम् , अत एव-अमनोज्ञम् असुन्दरम् , विनष्टम् अत्यन्तविकृतावस्थामाप्तम् , ततः प्रमूतः प्रादुर्भूतो यो बहु दुरभिगन्धः अतिदुर्गन्धः स जातो येषु तानि तथोक्तानि, तथा-'तित्तकडुयकसायअंबिलरसलिंदनीरसाई' रक रसों का (साइय ) आस्वादन करके उनमें साधु को राग द्वेषभाव धारण नहीं करना चाहिये । (किं ते ? ) अरुचिकारक रस कौन २ से हैं इस प्रश्न का समाधान करने के निमित्त सूत्रकार कहते हैं-(अरसविरससीयलुक्खणिज्जपाण भोयणाई) अरस-हिङ्गु आदिके वघार से वर्जित, विरस-रस से विहीन-पर्युषित, शीत-शीतल-ठंडे, रूक्षघृतादि के लेश से रहित, निर्याप्य-वल बढाने की शक्ति से रहित, तथा (दोसीणवाचनकुट्टिय पूइय अपणुनविणट्टपसूयबहुदुन्भिगंधियाई) दोसी: णरात्रिमें पकाये गये ब्यापन-विनष्ट वर्णवाले, कुथित-सडे हुए पूतिक दुगंधयुक्त, अतएव मनोज्ञ-असुन्दर तथा विनष्ट-अत्यंत विकृत अवस्था वाले और इसी कारण जिनमें से अत्यंत दुर्गध निकल रही हो ऐसे तथा जो (तित्तकडुयकसायअंबिलरसलिंदनीरसाई) मरीच-मिर्च के जैसा भरुथि४२ २सोनु “साइय" भारवाहन परीने तेमनामा साधु ३५५ २०५३।
मे नडी. " किं ते १" अरुथि४।२४ २५ च्या ४या छे थे प्रश्ननु सभाधान ४२वाने माटे सूत्रधार ४ छ-" अरसविरससीयलक्खणिज्जप्पपाणभोयणाई" २५२स-1ि माहिना १२थी २डित, विरस -२२२डित-पयुषित, शीत -शीतज-3'31, ३२-३ विनानु, निर्याय-21 qधारपानी शतिथी २डित, तथा " दोसिणवावन्नकुहियपूइयअमणुन्नविणटुपसूयवहुदुभिगंधियाई" हसीy -रात्रे रास, व्यापन-विनष्ट वाणु-थित-सस, पूति-
दुध, तेथी અમને-અસુંદર તથા વિનષ્ટ-અત્યંત વિકૃત અવસ્થાવાળા અને એ કારણે भांथी मत्यात नीती हाय तेवा, तथा २ " तित्तकडुयकसायअबिल
For Private And Personal Use Only