________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १सू० ३२ यातनाप्रकारनिरूपणम् 'जायणाहि' यातनाभिः कदर्थनाभिः 'जाइज्जताणं' यात्यमानानां दण्डयमानानां ' नेरइयाणं ' नैरयिकोणां नारकजीवानां च उभयेषामित्यर्थः, 'अणिट्ठो' अनिष्टः-अप्रीतिकारकः 'णिग्योसो' निर्घोष:-महानादः 'सुव्यए' श्रूयते।।मु०३१॥
कास्ता यातनाः ? इति यातना प्रकारमाह-'किं ते ' इत्यादिमूलम्-किं ते? असिवण-दभवण-जंतपत्थर-सूइतलक्खारवावि-कलकलंतवेयरणि कलंववालुया-जलियगुहनिरंभणं उसिणोसिण---कंटइल्ल--दुग्गमरहजोयण--तत्तलोहमग्गगमण वाहणाणि ॥ सू० ३२॥
टीका-'किं ते ' कास्ता यातनाः ? उच्यते – 'असिवण' असिवनंखगाकारपत्रवनं, 'दब्भवण' दर्भवन-दर्भाः तीक्ष्णमुखातृणविशेषास्तेषां वनं, यगोयराणं ) परमाधार्मिकों का तथा ( तहियं ) वहां (जायणाहि) यातनाओं द्वारा (जाइज्जताणं ) दण्डयमान (नेरइयाणं ) नारकियों का (अणिटो) अनिष्ट (णिग्योसो) निर्घोष-शब्द उन नरकों में (सुव्वए) सुना जाता है ॥सू. ३१॥
अब सूत्रकार पूर्वोक्त यातनाओं के प्रकारों को प्रकट करते हैं'किं ते ' इत्यादि।
टीकार्थ-प्रश्न-(किं ते ) वे यातनाय कौन २ हैं ?
उत्तर-वे यातनाएँ इस प्रकार हैं (असिवण-दब्भवण-जंतपत्थर सूइतल-क्खारवावि-कलकलंतवेयरणि-कलंब वालुया - जलियगुहनिरंभणं ) अम्ब और अम्बरोष परमाधार्मिक उन नारकियों को (असिघण) तलवार की धार के आकार वाले पत्रों के वन में ( दम्भवण )
मेवा, “निरयगोयराणे" ५२माधामि जन तथा "तहिय" त्यां "जायणाहि" यातनामे 43 "जाइज्जताणं" शिक्षा साउन ४२०i “नेरइयाणं " ना२श्रीमान "अणिटो" मनिष्ट निषि-५६, ते न२१मा “सुव्वए" समाय ॐ ॥सू.३१॥
वे सूत्रा२ पूर्वथित यातनासाना २ मतावे छ-"किं ते ?" त्याहि. टी - " किं ते?" ते यातनायो यी ४था छ ? ઉત્તર–તે યાતનાઓ આ પ્રમાણે હોય છે
" असिवण, दब्भवण, जंतपत्थर, सूइतल, क्खारवावि, कलकलंतवेयरणि, फलंब वालुया, जलियगुह, निरुंभणं " २५० भने मगरीष नामना ५२माधामि ते नाणी वान "असिवण" तसवानी धारवां मान पत्रानi बनभां, "दभवण" तly Pulavig विशेषांना वनभो. "जंत पत्थर' यत्र
For Private And Personal Use Only