________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका २०५ ०१ परिग्रहविरमणनिरूपणम्
८४३
"
सः, तथा-' धिइकंदो ' श्रुतिकन्दः = धृतिः = चित्तस्वास्थ्यं सैव कन्दो पूलाघोभागरूपो यस्य सः, तथा विषयवेइओ' विनयवेदिका विनय एवं वेदिका वेदिर्यस्य सः, तथा-' निग्गय तेलोकविपुलजसनिचियपीपरजायसंधी' निर्गतत्रैलोक्यविपुल यशोनिचित पीन पीचरसुजातस्कन्धः = तत्र निर्गत व्याप्तं त्रैलोक्ये यत्तनिर्गतत्रैलोक्यं लोकाव्याप्तमित्यर्थः एतादृशं यद विपुलं विशालं यशख्यातिस्तदेव निचितो= निविड : पीनो-महान् पीवरः = पुष्टा सुजातः सुनिष्पन्नः स्कन्धो यस्य सः, तथा - पंचमहव्वयविसालसालो ' पञ्चमहायतविशालशाल: =पञ्चमहाव्रतान्येव विशाला:= विस्तृताः शाला:= शाखा यस्य सः, तथा-' भावणाततज्ज्ञासुभगजोगनाणपल्लववरं कुरधरी' भावनालगन्तध्यान्सुभगयो गानपल्लववरारधरः, तत्र - भावनैव = अनित्यत्वादिचिन्तनलक्षणैव त्वगन्तःपोऽवयवशे यस्य सः, भावनारूपत्वचासंपन्नइत्यर्थः तथा-ध्यानम् = धर्मध्यानादि, शुभयोगा: शुभमनोवाक्कायव्यापाराः ज्ञानं बोध्यः तान्येव पल्लवावराङ्कुराथ तेषां धरो यः सः, अनयोः कर्मधारयः, तथा - 'बहुगुणकुसुमसमिद्धो ' बहुगुणकुसुमसमृद्धः बहवो ये
,
,
विशुद्ध मूल सम्यग्दर्शन है। (धिकंदो ) चित्तस्वास्थ्यरूप धैर्य ही इस का कंद है, (वियवेइओ ) बिनय ही इसकी वेदिका - उत्पत्ति भूमि है | ( निग्गय - तेल्लोकविउलजसनिचिद्यपी पीवर सुजागखंधो ) त्रैलोक्य में व्याप्त यश ही इसका निविड, पीन-बड़ा-पोवर-पुष्ट और सुजातसुहावना स्कंध है। (पंचमहन्वय विसालसालो) पांच महाव्रत ही इसकी विशाल शाखाएँ हैं । ( भावणात यंतझाणसुभगजोगनापपल्लववरंकुर धरो ) अनित्य आदि भावनाएँ हो इसकी स्वचा - छाल है, धर्मध्यान आदि ध्यान, मन, वचन और काय की शुभ प्रवृत्तिरूप, व्यापार एवं सम्यक्ज्ञान, ये सब ही इसके पत्ते और उत्तम पल्लवाङ्कुर हैं, (बहुगुण कुसुमसमिद्धो ( क्षान्त्यादि अनेक गुणोंरूपी पुष्प से यह सदा समृद्ध
तेनुं ४४ छे. "विणय वेइओ ""
भूज छे. “धिइकंदो ” थित्त स्वस्थता३य धैर्य વિનય જ તેની વેદિકા ઉત્પત્તિની ભૂમિકા છે. निगाय तेल्लोक्क विउलजस निश्चियपीवरसुजायबंधो " "त्रिम व्यास यश ४ तेनुं निविड, चीन-भोटु - पीवर भन्नभूत मने सुन्नत सुंदर थड छे " पंचमहन्वय विसालसालो " पांय મહાવ્રત જ તેની વિશાળ શાખાએ છે. भावणात येतज्ज्ञाणसुभगजोगनाण पल्लववर कुरधरो” मनित्य माहि भावना तेनी छास छे, धर्मध्यान माहि ધ્યાન, મન, વચન અને કાયની શુભ પ્રવૃત્તિરૂપ વ્યાપાર, અને જ્ઞાન, એ સૌ तेना पत्ता, ने उत्तम पावापुरी छे " बहुगुणकुसुम व मिद्धो ” क्षान्त्याद्दि
((
,2
For Private And Personal Use Only