________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org |
Acharya Shri Kailassagarsuri Gyanmandir
सर्शिनी टीका अ०५ सू०२ बसस्थावराद्यपरिग्रहनिरूपणम्
सोऽपि परिग्रहीतुं कल्पते । तथा न ' उवाणहं ' उपानहम्-उपलक्षणत्वात्पादुकामोनादिकं चाऽपि परिग्रहीतुं न कल्पते, तथा-न 'पेहुणवीयणतालियंटगा ' पेहुण व्यजनतालवृन्तकानि, पेहुण-मयूरपिच्छम् , व्यजनं वंशादि निर्मितम् , ताल. वृन्तकं तालपत्रनिर्मितं व्यजनम् , एतानि 'पंखा' इति भाषामसिद्धानि, एषामि. तरेतरयोगद्वन्दुः तानि मनसापि परिग्रहीतुंन कल्पन्ते, तथा-'ण यावि' न चापि ' अपतउयतंबसी सकसरययजायरूवमणिमुत्ताहारपुडगसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई' अयस्वपुतानसीसकांस्यरजतजातरूपमणिमुक्ताहारपुटकशङ्खदंतमणिश्रृङ्गशैलकाचवरचेलचीपात्राणि, तत्र = अयो = लोहः, त्रपु-बङ्गम् , 'कथीर' 'गंगा' प्रति प्रसिद्धम् , ताम्र प्रसिद्धम् , सीसंगीसा' इति प्रसिद्धम् , सांस्यम्-त्रपुताम्रसंयोगनं द्रव्यम् , रजतम्'चान्दी' प्रसिद्धम् , जातरूपम् मुवर्णम् , मणयाइन्द्रनीलाघाः, मुक्ताः सुक्ताफलानि, हारपुटकं लोहविशेषः, शङ्ख-प्रसिद्धः, दन्तमणिम् गजमस्तकसमुत्पन्नोमणिः: श्रृङ्ग हरिणप्रभृतीनां कमण्डल, भी वह नहीं रखता है । ( नोवाणहं ) जूते, खडाऊँ आदि भी वह रखने को इच्छातक नहीं करता है । (न पेहुण बीय तालियंटगा) पेहणमयूरपिच्छ,बंश शलाकादिनिर्मित बीजना, तालपत्र निर्मित व्यजन -पंखा, इन्हें भी वह रखने की मन से भी चाहन नहीं करता है । ( ण यावि अय-तथ्य-संबसीस-कंस-रयय-जायरूव-मणि-मुत्ता-हार-पुडग-संग्व-दंत-मणि--सिंग-सेल-कायकर-चेल-चम्म-पत्ताइं गुणवओ पलिकडि ) लोहे का पात्र, त्रपु-रांगा का पात्र, तांबे का पात्र, सीस। का पात्र, कांसे का पात्र, चांदी का पात्र, स्वर्ण का पात्र, इन्द्रनील आदि मणि का पात्र, मुक्ताफव-मोती का पात्र, हारपुटक-लोहविशेष का पात्र, शंख का पात्र, गजमोती का पात्र, हरिण आदि पशुओं के श्रृंग arelu माहि रामा माटे भगाने पर ते २४ी शतi नथी. “नो वाणहं " 0131, माहि रामवानी ते २७ ५९५ ४२ नथी. “न पेहुणवीयणतालि यंटगा" येडा-मयू२पि छ, १२ मा निर्मित dिi, ilaya निमित ५ मे, तेभने २५ ते मनथी पशु ते ४२० ३२०i नथी. "ण यावि अयतउय-तंब-सीत-कंस-रय य-जायरूव-मणि-मुत्ता-हार-पुडग-संख-दत-मणि-सिंगसेल-काववर-चेलचन्म-पत्ताई गुणवओ परिकड्ढि " सोढार्नु पात्र, धु-गान પાત્ર, તાંબાનું પાત્ર, સીસાનું પાત્ર, કાસાનું પાત્ર. ચાંદીનું પાત્ર, સોનાનું પાત્ર, ઈન્દ્રનીલ આદિ મણિનુ પાત્ર, મોતીનું પાત્ર, હારપુરક-લેહવિશેષનું પાત્ર, ગજતીનું પાત્ર, શંખનું પાત્ર, હરણ આદિ પશુઓનાં શિગડાનું પાત્ર, प्र१०७
For Private And Personal Use Only