Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 960
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ०५ सून' चक्षुरिन्द्रियसंघर' नामक द्वितीय भावनानिरूपणम् ९११ 'पुराणोदकभूयिष्ठाः सर्वषु च शीतलाः । ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥ १ ॥ ' पादयोर्हस्तयोऽपि जायते श्लीपदं नृणाम् । कष्ठनासावपि च क्वचिदिच्छन्ति तद्विदः || २ || इति । इदं च 'फील पाँव' हाथी पगा ' इत्यादि नामभिर्लोके प्रसिद्धम् । तथाकुब्जः = गडुलः कुबडा' इति भाषाप्रसिद्धः । पङ्गुलः = पङ्गुः =गमनासमर्थः, वामनः = खर्वः - स्वशरीर इत्यर्थः । एते कुजक्षमनादयो मातापितृशुक्रशोणितदोषेण भवन्ति । तदुक्तम् - यह रोग प्रकुपित होकर जब वात पित्त और कफ नीचे नीचे शारीरिक भागों में पहुँच जाते है और वक्षस्थल, उरु, जंघा, इनमें प्रवेश कर जाते हैं तब वे कालान्तर में पैर में पहुँच कर धीरे ? उसमें शोथ - सूजन को उत्पन्न कर देते हैं इसी का नाम श्लीपद रोग है, इस रोग का नाम फिलपांव हाथीपणा आदि भी है। इसके और भी लक्षण कहे हैं " पुराणोदक भूयिष्ठाः सर्वर्तु च शीतलाः । देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥ १ ॥ पादयो हस्तयो वाऽपि जायते श्लीपदन्नृणाम् । कर्णेष्टिनासास्वपि च क्वचिदिच्छन्ति तद्विदः ॥ 11 यह रोग उन देशो में विशेष कर होता है जिनदेशों में पुराना पानि अधिक रूप में भरा रहता है तथा जो सर्व ऋतुओं में शीतल रहा करते हैं, aaan ह भी कहते है कि यह रोग हाथ, पैर, कान, જ્યારે વાત, પિત્ત અને કફ પ્રકુપિત થઈ ને શરીરનાં નીચેના ભાગેામાં પહોંચી જાય છે અને વક્ષસ્થળ, ઉરું જંઘા આદિમાં પ્રવેશ કરે છે ત્યારે સમય જતાં પગમાં પહોંચીને ધીમે ધીમે તેમાં સર્જા ઉત્પન્ન કરે છે. તે રાગનું નામ શ્લીપદરેગ છે. આ રાગનાં બીજા નામેા ફિલપગા હાથીપગા દિ પણ છે. તેનાં ખીજા લક્ષણા પણ કહેલ છે , ... " पुराणोकभूयिष्ठाः सर्वर्त्तषु च शीतलाः येदेशास्तेषु जायन्ते, श्रीपदानि विशेषतः ॥ १ ॥ पादयो हस्तयोर्वाऽपि जायते श्लीपदं नृणाम् । कर्णोष्ठ नासास्वपि च काचिदिच्छन्ति तद्विदः ॥ १॥ જે દેશામાં પ્રાચીન પાણી વિશેષ પ્રમાણમાં ભરાઈ રહે છે તે દેશમાં આ રોગ વધુ પ્રમાણમાં થાય છે. વળી જે પ્રદેશ ખધી ઋતુઓમાં શીતળ રહે છે ત્યાં પણ આ રોગ વધારે પ્રમાણમાં થાય છે. કેટલાક એમ પણ કહે For Private And Personal Use Only

Loading...

Page Navigation
1 ... 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002