________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९९८
प्रश्नव्याकरणसूत्र सरसचन्दन-कर्पूर-लवङ्गागुरुकुकुमककोलोशीरश्वेतचन्दनसुगन्धसारङ्गयुक्तिवरधूपवासान्-तत्र-जलचराणि-जले समुत्पन्नानि पुष्पादीनि, स्थलचराणि-स्थले समुत्पन्नानि सुगन्धिपुष्पादीनि, सरसानि-रसयुक्तानि पुष्पफलपानभोजनानि, कुष्ठं= सुगन्धिद्रव्यविशेषः, तगरः, धूपविशेषः, पत्रम्-तमालपत्रम् , ' चोयं ' त्वचा सुगन्धिपक्षत्वचा, दमनकः-पुष्पजातिविशेषः, मरुकः='मरुआ' इति भापापसिद्धो वनस्पतिविशेषः, एलारसः एलायाः 'इलायची' इति प्रसिद्धाया रसा, 'पिकमंसी' पक्वमांसी-परिपकगन्धद्रव्यविशेषः, गोशीर्षम् एतन्नामकं चन्दनम् सरसचन्दनम् =श्रीखण्डचन्दनम् , कर्पूरः-प्रसिद्धः, लवङ्गानि-प्रसिद्धानि, अगुरु-धूपविशेषः, कुङ्कुमम्-'केसर' इति प्रसिद्धम् , ककोलः फलविशेषः, उशीरम् वीरणमूलं 'खश' इतिप्रसिद्धम् , श्वेतचन्दनं प्रसिद्धम् , सुगन्धसारङ्गयुक्तिवरधूपवासः सुगन्धानां-शो. भनगन्धवतां सारङ्गाणां-कमलपत्राणां युक्तियोजन यत्रैतादृशो यो वरधूपवास: धूपद्रव्यविशेषः, एतेषामितरेतरयोगद्वन्द्वः, ताँस्तथोक्तानाधाय ' समणेण ' श्रमणेन-साधुना * उउयपिंडिमणिहारिमगंधिएसु' ऋतुजपिण्डिमनिहारिमगन्धिकेषुजलचर-जल में उत्पन्न हुए सुगंधित पुष्पो की, स्थलचर-स्थल में उत्पन्न हुए खुशबूदार फूलों की, सरस-रस युक्त पुष्प, फल, पान, भोजनों की, कुष्ठ-सुगंधित द्रव्य की, तगर-धूपविशेष की, पत्र-तमालपत्र की, चोयसुगंधित वृक्ष की छाल की, दमनक-पुष्पजाति विशेष की, मरुक-मरुआ की,इलायची के रस की,पक्वमंसी-परिपक्वगंधद्रव्य विशेष की, गोशीर्ष चंदन की, श्रीखंडचंदन की, कपूर की, लवंग-लोगो की, अगुरुधूप की, कुंकुम-केशर की, कंकोल नामक फलविशेष की, उशीर-खश की, श्वेतचंदन की, तथा जिसमें शोभन गंववाले कमल पत्रों का योजनसंमिश्रण-हुआ हो ऐसे उत्तम धूपविशेष की, सुगंध को सूघ करके, तथा ( उउयपिंडिमणिहारिमगंधिएसु) ऐसी सुगन्ध से युक्त द्रव्यों के धूववासे” ८५२-ri Sपन्न थयेट! भुपित योनी, २२४५२-भीन પર ઉત્પન્ન થયેલાં સુગંધિત ફેલેની, સરસ-રસદાર ફુલ, ફળ, પાન, ભેજની ४४-सुचित व्यनी, त२-२ गतना धूपनी, पत्र-तमासपनी, यायસુગંધિત વૃક્ષની છાલની, દમનક-એક જાતના ફૂલની, મક-ડમરાની, એલાયચીના રસની, પકવમસી-એક જાતનું સુગધિ દ્રવ્યના ગશીર્ષ ચંદનની, શ્રીम यहननी; उपूरनी; सवी गती, मगुरु धूपनी; शुभ-शरनी; स નામના એક જાતના ફૂલની ઉશીર-સુગંધિવાળાની શ્વેતચંદનની, તથા જેમાં સુંદર ગંધવાળા કમળ પાનું મિશ્રણ થયું હોય એવાં ઉત્તમ પ્રકારનાં ધૂપની सुगध सूधान तथा " उउय पिडिमणिहारिमगंधिएसु" रे द्रव्योमा अतुने
For Private And Personal Use Only