Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 967
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९९८ प्रश्नव्याकरणसूत्र सरसचन्दन-कर्पूर-लवङ्गागुरुकुकुमककोलोशीरश्वेतचन्दनसुगन्धसारङ्गयुक्तिवरधूपवासान्-तत्र-जलचराणि-जले समुत्पन्नानि पुष्पादीनि, स्थलचराणि-स्थले समुत्पन्नानि सुगन्धिपुष्पादीनि, सरसानि-रसयुक्तानि पुष्पफलपानभोजनानि, कुष्ठं= सुगन्धिद्रव्यविशेषः, तगरः, धूपविशेषः, पत्रम्-तमालपत्रम् , ' चोयं ' त्वचा सुगन्धिपक्षत्वचा, दमनकः-पुष्पजातिविशेषः, मरुकः='मरुआ' इति भापापसिद्धो वनस्पतिविशेषः, एलारसः एलायाः 'इलायची' इति प्रसिद्धाया रसा, 'पिकमंसी' पक्वमांसी-परिपकगन्धद्रव्यविशेषः, गोशीर्षम् एतन्नामकं चन्दनम् सरसचन्दनम् =श्रीखण्डचन्दनम् , कर्पूरः-प्रसिद्धः, लवङ्गानि-प्रसिद्धानि, अगुरु-धूपविशेषः, कुङ्कुमम्-'केसर' इति प्रसिद्धम् , ककोलः फलविशेषः, उशीरम् वीरणमूलं 'खश' इतिप्रसिद्धम् , श्वेतचन्दनं प्रसिद्धम् , सुगन्धसारङ्गयुक्तिवरधूपवासः सुगन्धानां-शो. भनगन्धवतां सारङ्गाणां-कमलपत्राणां युक्तियोजन यत्रैतादृशो यो वरधूपवास: धूपद्रव्यविशेषः, एतेषामितरेतरयोगद्वन्द्वः, ताँस्तथोक्तानाधाय ' समणेण ' श्रमणेन-साधुना * उउयपिंडिमणिहारिमगंधिएसु' ऋतुजपिण्डिमनिहारिमगन्धिकेषुजलचर-जल में उत्पन्न हुए सुगंधित पुष्पो की, स्थलचर-स्थल में उत्पन्न हुए खुशबूदार फूलों की, सरस-रस युक्त पुष्प, फल, पान, भोजनों की, कुष्ठ-सुगंधित द्रव्य की, तगर-धूपविशेष की, पत्र-तमालपत्र की, चोयसुगंधित वृक्ष की छाल की, दमनक-पुष्पजाति विशेष की, मरुक-मरुआ की,इलायची के रस की,पक्वमंसी-परिपक्वगंधद्रव्य विशेष की, गोशीर्ष चंदन की, श्रीखंडचंदन की, कपूर की, लवंग-लोगो की, अगुरुधूप की, कुंकुम-केशर की, कंकोल नामक फलविशेष की, उशीर-खश की, श्वेतचंदन की, तथा जिसमें शोभन गंववाले कमल पत्रों का योजनसंमिश्रण-हुआ हो ऐसे उत्तम धूपविशेष की, सुगंध को सूघ करके, तथा ( उउयपिंडिमणिहारिमगंधिएसु) ऐसी सुगन्ध से युक्त द्रव्यों के धूववासे” ८५२-ri Sपन्न थयेट! भुपित योनी, २२४५२-भीन પર ઉત્પન્ન થયેલાં સુગંધિત ફેલેની, સરસ-રસદાર ફુલ, ફળ, પાન, ભેજની ४४-सुचित व्यनी, त२-२ गतना धूपनी, पत्र-तमासपनी, यायસુગંધિત વૃક્ષની છાલની, દમનક-એક જાતના ફૂલની, મક-ડમરાની, એલાયચીના રસની, પકવમસી-એક જાતનું સુગધિ દ્રવ્યના ગશીર્ષ ચંદનની, શ્રીम यहननी; उपूरनी; सवी गती, मगुरु धूपनी; शुभ-शरनी; स નામના એક જાતના ફૂલની ઉશીર-સુગંધિવાળાની શ્વેતચંદનની, તથા જેમાં સુંદર ગંધવાળા કમળ પાનું મિશ્રણ થયું હોય એવાં ઉત્તમ પ્રકારનાં ધૂપની सुगध सूधान तथा " उउय पिडिमणिहारिमगंधिएसु" रे द्रव्योमा अतुने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002