________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुपर्शिनी टीका भ०५ सू०९ 'घ्राणेन्द्रियसंवर'नामकतृतीयभावनानिरूपणम् ९२१ भिगन्धान्-अत्यन्तामनोज्ञगन्धयुक्तान् अघ्राय — समणेण ' श्रमणेन-साधुना 'तेसु' 'तेषु-पूर्वोक्तेषु तथा एवमाइएमु ' एवमादिकेषु -एवं प्रकारेषु 'अण्णेसु य' अन्येषु च 'अमणुन्नपावगेसु ' अमनोज्ञ पापकेषु गन्धेषु ' न रुसियव्वं ' न रोष्टव्यम् , 'न हीलियध्वं ' न हीलितव्यम् , ' जाव.' यावत्-यावत्करणात्-'न निन्दितव्यम् , न खिसितव्यम् , न छेत्तव्यम् , न भेत्तव्यम् , न हन्तव्यम् , न जुगुप्सावृत्तिकाऽपि लाभ्योत्पादयितुम् । एवं घ्राणेन्द्रियभावनाभावितो भवति अन्तरात्मा
जीवः । ततश्च मनोज्ञामनोज्ञसुरभिदुरभिरागद्वेषे प्रणिहितात्मा साधुर्मनोवचनकायजाते हैं, और उस समय उनकी दुर्गन्ध बहुत अधिक असह्य हो जाती है सो (समणेण ) साधु को इनको दुर्गन्ध में तथा ( एवमाइएसु अन्नेसु तेसु अमणुण्णपावगेसु ) इनसे भिन्न इसी तरह की और भी अमनोज्ञ उन अशुभ गंधों में (न रुसियव्वं न हीलियव्वं जाव पणिहिय पंचेंदिए धम्म चरेज्ज ) रोष नहीं करना चाहिये, उनकी अवज्ञा नहीं करना चाहिगे, यहां यावत् पद से “ न निंदियध्वं, न खिसियव्वं, न छिदियव्वं, न भिदियचं, न बहेयव्यं, न दुगुंछावत्तियाविलब्भा उप्पाए उं एवं घाणिदिय भावणा भाविओ भवइ अंतरप्पा मणुण्णामणुण्ण सुभिः दुभि रागदोसे पणिहियप्पा साहू मणवयणकाय गुत्ते संबुडे) इन पूर्वोक्त समस्त पदों का संग्रह और अर्थ पहले की तरह कर लेना चाहिये । अर्थात् निंदा, खिसा, छेदन, भेदन, नहीं करना चाहिये और न उनके विषय में साधु को जुगुप्सा-घृगा-वृत्ति ही करनी उचित है। इस प्रकार घाणइन्द्रिय की भावनो से भविन अन्तरात्मा होता है तब वह मनोज्ञ त्यारे तेमनी 4 ugl or असा थ ५ छ. तो “ समणेण" साधुणे तमनी ५ प्रत्ये तथा “ एवमाइएसु अन्नेसु तेसु अमणुण्णपावगेसु" ते
संत ते ४२नी ममनोज्ञ अशुभ हुने यो प्रत्ये "न रुसियब्बन हीलियब्व जाव पणिहिय पंचेदिए धम्म चरेज्ज" २१५ ४२ मे नडी, तेमनी 24qज्ञा ४२वी नडी. मी यावत्-७४थी “न निदियव्व', न खिसियव्व', न छिंदियव्व', न भिंदियव्व, न वहेयव्यं, न दुगुंछावत्तियाविलब्भा उप्पाएउं एवं घाणिदियभावणाभाविओ भवइ अंतरप्पा मणुण्णामणुण्णसुभिदुभिरागदोसे पणिहियप्पासाहू मणक्यकायगुत्ते संवुडे" पूर्वाईत मे सपना पहोने ४२॥ લેવાના છે અને આગળ બતાવ્યા પ્રમાણે તેમને અર્થ સમજી લેવાને છે. એટલે કે નિંદા, ખ્રિસા, છેદન, ભેદન કરવું જોઈએ નહીં અને તેમના પ્રત્યે સાધુએ જુગુપ્સા-ધૃણાવૃત્તિ પણ રાખવી જોઈએ નહીં. આ રીતે જ્યારે અંતરાત્મા ધ્રાણેન્દ્રિયની ભાવનાથી ભાવિત થાય છે ત્યારે તે મને જ્ઞરૂપ ધ્રાણેન્દ્રિ
For Private And Personal Use Only