Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 959
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१० प्रश्नव्याकरणसूत्रे भेदभाग्भवतीति विज्ञेयम् । तथा-कुणिः कुण्टः, अयं हि गर्भाधानादि दोषाद् हस्बैकपादो न्यूनैकपाणिर्वा भवति। तथा – उदरी-उदररोगवान् , उदररोगा अष्टप्रकाराः तदुक्तम् पृथक समस्तैरपिचानिलोधैः प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं वेसरमष्टमं तु जलोदरं चेति भवन्ति तानि " ॥ इति । एतेषु जलोदरमसाध्यं शेषाणि तु साध्यानि । तथा-कच्छुल्ला कण्डूतिमान् , श्लीपदः श्लोपद्रोगयुक्तः, श्लीपदलक्षणमेवमुक्तम्-" प्रकुपिता वातपित्तश्लेष्माणोऽधोऽधः प्रपन्ना वक्षस्थलोरुजङ्घा-स्ववतिष्ठमानाः कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति” तदेवश्लीपदमुच्यते । अन्यदप्युक्तम्है इन अठारह प्रकार के कुष्ठरोगवाला, कुणी-कुष्ठरोगी (२) यह रोग गर्भाधानादि के दोष से होता है। इसमें एक पैर छोटा हो जाता है या एक हाथ छोटा हो जाता है। उदररोगी-उदररोग आठ प्रकार का होता है, कहा भी है__ " पृथकू १ समस्तै २ रपि चानिलोधैः ३, प्लीहोदरं ४ बद्धगुदं ५ तथैव । आगुन्तुकं ६ वेसर ७-मष्टमं तु जलोदरं ८ वेति भवन्ति तानि ॥ १ ॥" ____ पृथक् १, समस्त २, अनिलौघ ३ प्लीहोदर ४ बदगुद ५ आगन्तुक ६ वेसर ७ जलोदर ८ उदररोग के ये ८ प्रकार हैं। इनमें जलोदर रोग असाध्य है, बाकी सब साध्य हैं । कच्छुल्ल-खुजली रोगवाला, श्लीपदरोगी-इस रोग के लक्षण इस प्रकार कहे हैं ____“कुपि तावातपित्तश्लेष्माणोऽधोधः प्रपन्ना वक्षःस्थलोरुजडा स्ववतिष्ठमानाःकालान्तरे पादमाश्रित्य शनैःशने शोथमुपजनयन्ति ॥" કારણે તેમાં ભેદ માનવામાં આવ્યાં છે. આ રીતે અઢાર પ્રકારના કુષ્ટરોગી, कुणि-२०४रोगी- समाधान होषथी थाय छे. ते शेगमा साथ કે એક પગ ટૂંક થઈ જાય છે. ઉદરગી -ઉદરરોગ આઠ પ્રકારના હોય છે કહ્યું પણ છે કે" पृथक् १ समस्तै २ रपि चानिलौघैः ३ प्लीहोदरं ४ बद्धगुदं ५ तथैव । आगुन्तुकं ६ वेसर७ मष्टमं तु जलोदरं ८ चेति भवन्ति तानि ॥१॥" (१) पृथ५ . (२) समस्त, (3) अनितोष, (४) बी२ (५) मह (१) मागन्तु, (७) वेस२ अने (८) सो२, को 28 प्रसार २२ हाय छे. तेमा सोह२ असाध्य २।छ, माडी मया साध्य छ " कच्छुल्ल " ६२, ५२०४', अस, वगैरे मुसीरागो, talual-(थापना शी) આ રોગના લક્ષણે નીચે પ્રમાણે કહેલ છે– " कुपिता वातपित्त लेष्माणोऽधोधः अपना वक्षःस्थलोरुजङ्घास्ववतिष्ठमाना कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002