________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१०
प्रश्नव्याकरणसूत्रे भेदभाग्भवतीति विज्ञेयम् । तथा-कुणिः कुण्टः, अयं हि गर्भाधानादि दोषाद् हस्बैकपादो न्यूनैकपाणिर्वा भवति। तथा – उदरी-उदररोगवान् , उदररोगा अष्टप्रकाराः तदुक्तम्
पृथक समस्तैरपिचानिलोधैः प्लीहोदरं बद्धगुदं तथैव ।
आगन्तुकं वेसरमष्टमं तु जलोदरं चेति भवन्ति तानि " ॥ इति । एतेषु जलोदरमसाध्यं शेषाणि तु साध्यानि । तथा-कच्छुल्ला कण्डूतिमान् , श्लीपदः श्लोपद्रोगयुक्तः, श्लीपदलक्षणमेवमुक्तम्-" प्रकुपिता वातपित्तश्लेष्माणोऽधोऽधः प्रपन्ना वक्षस्थलोरुजङ्घा-स्ववतिष्ठमानाः कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति” तदेवश्लीपदमुच्यते । अन्यदप्युक्तम्है इन अठारह प्रकार के कुष्ठरोगवाला, कुणी-कुष्ठरोगी (२) यह रोग गर्भाधानादि के दोष से होता है। इसमें एक पैर छोटा हो जाता है या एक हाथ छोटा हो जाता है। उदररोगी-उदररोग आठ प्रकार का होता है, कहा भी है__ " पृथकू १ समस्तै २ रपि चानिलोधैः ३, प्लीहोदरं ४ बद्धगुदं ५
तथैव । आगुन्तुकं ६ वेसर ७-मष्टमं तु जलोदरं ८ वेति भवन्ति तानि ॥ १ ॥" ____ पृथक् १, समस्त २, अनिलौघ ३ प्लीहोदर ४ बदगुद ५ आगन्तुक ६ वेसर ७ जलोदर ८ उदररोग के ये ८ प्रकार हैं। इनमें जलोदर रोग असाध्य है, बाकी सब साध्य हैं । कच्छुल्ल-खुजली रोगवाला, श्लीपदरोगी-इस रोग के लक्षण इस प्रकार कहे हैं
____“कुपि तावातपित्तश्लेष्माणोऽधोधः प्रपन्ना वक्षःस्थलोरुजडा स्ववतिष्ठमानाःकालान्तरे पादमाश्रित्य शनैःशने शोथमुपजनयन्ति ॥" કારણે તેમાં ભેદ માનવામાં આવ્યાં છે. આ રીતે અઢાર પ્રકારના કુષ્ટરોગી, कुणि-२०४रोगी- समाधान होषथी थाय छे. ते शेगमा साथ કે એક પગ ટૂંક થઈ જાય છે. ઉદરગી -ઉદરરોગ આઠ પ્રકારના હોય છે કહ્યું પણ છે કે" पृथक् १ समस्तै २ रपि चानिलौघैः ३ प्लीहोदरं ४ बद्धगुदं ५ तथैव ।
आगुन्तुकं ६ वेसर७ मष्टमं तु जलोदरं ८ चेति भवन्ति तानि ॥१॥"
(१) पृथ५ . (२) समस्त, (3) अनितोष, (४) बी२ (५) मह (१) मागन्तु, (७) वेस२ अने (८) सो२, को 28 प्रसार २२ हाय छे. तेमा सोह२ असाध्य २।छ, माडी मया साध्य छ " कच्छुल्ल " ६२, ५२०४', अस, वगैरे मुसीरागो, talual-(थापना शी) આ રોગના લક્ષણે નીચે પ્રમાણે કહેલ છે–
" कुपिता वातपित्त लेष्माणोऽधोधः अपना वक्षःस्थलोरुजङ्घास्ववतिष्ठमाना कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति "
For Private And Personal Use Only