________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९८
प्रश्नव्याकरणसूत्रे
,
6
अव्यक्त महाध्वनिकरणम्, रुदितम् = साश्रुरोदनम्, रटितं = कलहा यितं -कलद्दवाक्यमित्यर्थः क्रन्दितम् = इष्टत्रियोगादौ क्रन्दम्, निर्घुष्टम् = उच्चैर्नादकरणम्, रसितम् -शूकरादिवत् शब्दकरणम् करुण चिलपितम् = पुत्रादिमृत्यौ सकरुणविलापकरणम्, एतेषामितरेतरयोगद्वन्द्वः, तानि श्रुत्वा श्रमणेन तेसु' तेषु 'अमणुण्णपावरसु ' अमनोज्ञपाप के पु=अमनोज्ञाशुभेषु, 'सदेसु' शब्देषु तथा-'अण्णेसु य एवमाइएस' अन्येषु च एवमादिकेषु समुपस्थितेषु शब्देषु 'न रुसियच्वं 'न रोपितव्यम् - रोषो न कर्तव्यः, ' न हीलियन्वं ' न हीलितव्यम् = अवज्ञा न कर्तव्येत्यर्थः, 'न निंदियच्वं ' न निन्दितव्यम् = निन्दा न कर्त्तव्या, 'न खिसियव्वं न खिसितव्यम् =
,
नाम त्रासन है । जिस प्रकार श्रृंगाल आदि के शब्द होते है | अस्पष्ट जोर २ से बोलने का नाम उत्क्रूजित है। आंसू निकाल २ कर रोने का नाम रुदित है । कलहवर्धक वाक्यों का नाम रटित है । इष्ट के वियोग आदि होने पर जो कदन करते समय वचन निकलते हैं वे कंदित वचन हैं। ऊँचे स्वर से जो बोलने में आते हैं वे निर्घुष्ट शब्द हैं। सूअर आदि के जैसे शब्दों का बोलना इसका नाम रसित है । पुत्र आदि के मर जाने पर जो करुण विलाप किया जाता है । और उस समय जो शब्द मुँह से निकलते हैं वे करुण विलपित हैं । ऐसे शब्दों में तथा ( अण्णेसु य एवमाइएस सदेसु) इसी प्रकार के और भी शब्द जो ( अमणुण्णपाचएस) अमनोज्ञ अशुभ हों उन शब्दों में ( समणेण ) श्रमण का कर्तव्य है कि वह उनमें ( न रुसियन्वं ) रोष न करे ।
અંધકાર આદિમાં ફુત્કાર આદ્વિરૂપ શબ્દોનું નામ ત્રાસન છે, શિયાળ આદિના અવાજ તે પ્રકારને હાય છે. જોર જોરથી અસ્પષ્ટ ખેલવું તેને ઉત્કૃતિ શબ્દો કહે છે. આંસુ પાડી પાડીને રડવાના અવાજને રુદિત શબ્દ કહે છે. કલહવર્ધક વાકયાને રિટત વાકય કહે છે. ઈંટના વિયાગ આદિ થતાં રુદનની સાથે જે વચન નીકળે છે તેને ક્રતિવચન કહે છે. ઊ'ચા આવાજથી ખેલતા વચનને નિવ્રુષ્ટ શબ્દ કહે છે. સૂઅર આદિ જેવાં શબ્દો ખેલવા તે રસિત શબ્દ કહેવાય છે. પુત્ર આદિનું મત્યુ થતાં જે કરુણુ વિલાપ કરાય છે. અને ત્યારે જે શબ્દો મેઢામાંથી નીકળે છે તે કરુણ વિલપિત કહેવાય છે. એવાં શબ્દો प्रत्ये तथा " अण्णेसुय एवमाइएस ससु ” એવા જ પ્રકારનાં ખીજા શબ્દો કે " अमणुण्णपावसु " अमनोज्ञ भने अशुल होय, ते शब्दोथी " न रुसियव्व " शेष न श्वो " समणेण " ते श्रभणुनुं उर्तव्य छे. व्वं " तेभनी अवज्ञा रवी नहीं,
"
"
न निंदियव्व " निहा न
For Private And Personal Use Only
हीलिय
रखी,
(6 न