Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 955
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९०६ प्रश्नव्याकरणसूत्र सभा प्रसिद्धा, प्रपा-पानीयशाला,आवसथः परित्राजकवसतिः,सुकृतशयनासनानि =सुकृतानि-मुष्ठ कृतानि-विहितानि यानि शयनानि शय्याः, आसनानि=सिंहासनानि च तानि तथोक्तानि, शिविका- पालकी ' ति प्रसिद्धा, रथः प्रसिद्धः, शकटम् गाड़ा' इति भाषा मसिद्धम् , यानम्-गमनसाधनं स्थादिकम् , युग्यम् अश्वादिवाहनम् , स्यन्दनो-रथविशेषः, एषामितरेतरयोगद्वन्द्वः, तास्तथोक्तम् , तथा 'नरनारिगणेव' नरनारिंगणांश्च-स्त्रीपुरुषसमुदायांश्च, दृष्ट्वा, कथम्भूतानेतान् ? इत्याह- सोमपडिरू पदरिसमिज्जे' सोमप्रतिरूपदर्शनीयान्-सोम वत् सौम्यतया चन्द्रवत् प्रतिरूपाः=सुन्दराः, अतए-दर्शनीयाःद्रष्टुं योग्यस्तान् पुनः कथंभूतान् ? ' अलंकियविभूसिए ' अलङ्कृतविभूषितान् अलङ्कृताः-मुकुटाधलङ्कारः विभूषिताः वस्त्रादिभिः सज्जिताः ये तान् , पुनः कथंभूतान् ? पुवकयतवप्पभावसोहग्गसंपउत्त' पूर्वकुततपः प्रभावसौभाग्यसंप्रयुक्तान पूर्वकृततपः म. भावेण प्राप्तं यत्सौभाग्यं तेन संप्रयुक्ता ये ते तथा तान् दृष्ट्वा, तथा-' नड-नट्टग जल्ल मल्लमुट्टियवेलंगकहग-पग-लासग-आइक वग-लंख-मंख-तूगइल्ल-तुंबवीणिय-तालायरपकरणाणि' नट नर्तक जल्लमल्लमोष्टिकविडम्बक- कथकआवसथ-परिव्राजकों के स्थान, सुकृत-अच्छी तरह से सजाये गये शयन, आसन, पालकी, रथ गाडा, यान-गमन के साधनभूत वाहन, युग्य-अश्वादिकवाहन, स्पंदन-रथविशेष, इन सबको, तथा ( नरनारिगणे य ) नर और नारी के वृन्द को कि जो (सोमपडिरू बदरिसणिज्जे) चन्द्रमा के जैसा सुन्दर आकार वाला है और इसी से जो दर्शनीय बना हुआ हैं (अलंकियविभूसिए) मुकुट आदि विवध अलंकारों से एवं वस्त्रादिकों से सुसज्जित है, (पुन्वकय तकप्पभावसोहग्ग संपउत्ते ) पूर्वकृत तप के प्रभाव से प्राप्त सौभाग्य से जो युक्त हैं इन सब को देखकर के तथा ( नड-नग-जल्ल-मुट्टिय-वेलंयग-कहग-पवग-लासग-आईक्खग-लंख-मंख-तूण-इल्ल-तुंबवीणिय-तालायर-पकरणाणि ) ટવાળાં શયનસ્થાન, આસન, પાલખી, રથ. ગાડાં, યાન-મુસાફરીના સાધનરૂપ વાહન, યુગ્ય અધાદિ વાહન, સ્પંદન-ખાસ પ્રકારના રથ, એ બધાને તથા " नरनारिगणेय" न२ भने नारीना समूडने रे " सोमपडिरूवदरिमणिज्जे" ચન્દ્રમા જેવાં સુંદર આકારવાળા છે અને તેથી જ જે જેવાં ગમે તેવાં છે, " अलंकियविभसिए " भुगट माहि विविध मरे तथा पत्रोथी विभूषित छे, " पुवकयतवसमावसोहाग संरउत्ते” पूत तपना प्रमाथी प्रात येत सीलाग्यथा मा युद्धत छ, से सोने ने तथा “नड-नग-जल्ल-मल्लमुद्रिय-वेलंवग-कहग-पग-लासग-आइक्खग-लंख-मंख-तूण-इल्ल-तुबत्रीणिय -तो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002