Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 954
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ०५ सू०८'चक्षुरिन्द्रियसंवर'नामकद्वितीयभावनानिरूपणम् ९०५ त्युच्यते, सागरः समुद्रः, विलपतिकाः-बिलानीवबिलानि-कूपास्तेषां पत्रिका -कूपश्रेणिरित्यर्थः, खातिका परिवाः, नदी प्रसिद्धा, सरः-स्वाभाविकस्तडागः, तडागः कृत्रिमः सरोवरः, वप्राधान्यक्षेत्राणि, एषामित्तरेतरयोगद्वन्द्वः, ताँस्तथोक्तान् , दृष्ट्वा, कीदृशानेतान् ? इत्याह-'फुल्लुप्पलपउमपरिमंडियाभिरामे' फुल्लोस्पलपद्मपरिमण्डिताभिरामान् तत्र फुल्लानि-विकासितानि यानि उत्पलानि चन्द्र विकाशिकमलानि, पद्मानि-सूर्यविकासिकमलानि च तैः परितः समन्तामण्डिता अतएव-अभिरामा-मनोहरास्ताँस्तथोक्तान् , पुनः कथम्भूतान् ? ' अणेगसउणगणमिहुणविचरिए'.अनेकशकुनगणमिथुनविचरितान=अनेकानि-बहुविधानि यानि शकुनगणमिथुनानि-पक्षिगणयुगलानि, विचरितानि-संचरितानि यत्र तान् , फुल्लोत्पलादिपदानि क्षुद्रिकादिवपान्तविशेषणानि । तथा-' वरमंडव-विविह-भवणतोरण-चेय-देवकुल-सभप्पवा-वसह-सुकयसयणासण-सीयरह-सगड - जाणजुग्ग-संदणे' वरमण्डपविविधभवनतोरण चैत्य देवकुलसभाप्रपावसथसुकृतशयनासनशिविकारयशकटयानयुग्यस्यन्दनान , तत्र-वरमण्डपाः श्रेष्ठमण्डपाः, विविधभवनानि, तोरणानि प्रसिद्धानि, चैत्यानि-उद्यानानि, देवकुलानि प्रसिद्धानि, श्रेणि, खातिका-परिखाएं नदी-नदियां, सर-सामान्यतालाब तडागकृत्रिम सरोवर, वन-धान्य के खेत जो (फुल्लुप्पलपउमपरिमंडियाभिरामे ) विकाशित-उत्पलों से, चंद्रविकाशिकमलों से सब और मंडित हो रहे हों, और इसी कारण जिनसे मन में विशेष प्रफुल्लिता आती, हो, तथा जो (अणेगसउणगणमिहुणविचरिए) अनेक पक्षियों के युगल जहां विचरण कर रहे हों इन सब को देखकर साधु इनमें आसक्ति न करे । तथा ( वरमंडवविविहभवणतोरणचेइयदेवकुलसभप्पवावमहसुकयसयणासणसीयरहसगडजाणजुग्गसंदणे ) वरमंडप-श्रेष्ठमंडप, विविधभवन, तोरण, चैत्य-उद्यान, देवकुल, सभा, प्रपा-पानीयशाला, જેવા આકારના કૂવાઓની હાર, ખાતિકા-ફરતી આવેલી બાઈ એ, નદીઓ, स२-सामान्य ताव, ता-कृत्रिम सरी२, १५-धान्यना मत रे “फुल्लु पलपउमपरियमंडियाभिरामे" विसित पोथी--यद्रविधी भगाथी मधी તરફ ઘેરાયેલાં હોય, અને એ જ કારણે મનને વધારે પ્રકુલિત બનાવતાં डाय, तथा “ अणेगसउणगणमिहणविचरिए” मने पक्षीमान युगस यां વિચરતાં હોય, તે બધું જોઈને સાધુએ તથા આસક્તિ કરવી જોઈએ નહીં. તથા "वरम'डव-विविहभवण-तोरण-चेइय-देवकुल-सभप्प-वावसह-सयणासण-सीयरह सगडजाणजुग्गसंदणे" १२५ -श्रेष्टभ७५, विविधभवन, तो२५], येत्य,--Gधान, हेवा, सला, ५५.. ५२५, मापसथ-परिवानां स्थान, सारी ते सवप्र ११४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002