________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे धूम-धूमदोपवर्जितम् , एतादृशम् अशनादिकं ग्रहीतुं कल्पते । साधुभिः-कथं वर्ति १.व्यम् ? इत्याह-'छट्ठाणनिमित्त' षट्स्थाननिमित्तम्-फ्ट्स्थानानि-आहारकारणस्य षटकारणानि, तेषां निमित्त-षट्कारणार्थमित्यर्थः । पट्कारणानि-वेदनं =क्षुवेदनं वैयावृत्य-शुश्रूषा, ईर्या=गमनम् , संयमरक्षा, प्राणधारण, धर्मचिन्तनं च उक्तञ्च
" वेयण वेयावच्चे, इरियट्टाए य संनमहाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥" ॥ इति ॥ तथा-'छक्कायपरिरकखणटं पट्कायपरिरक्षणार्थम् , ' हणि हणि ' अहन्यहनि-प्रतिदिनम् ' फासुएण' प्रासुकेन 'भिक्खेण ' भैक्षेण सामुदानिकभिक्षया, 'वट्टियव्वं ' वर्तितव्यम् , प्राणधारणं कर्तव्यमित्यर्थः। तथा-' जंपि य' यदपि दोषों से रहित होना चाहिये और:(विगयधूम ) धूमदोष से भी रहित होना चाहिये । तभी जाकर वह साधुओं के लिये कल्पित हो सकता है। (छट्ठाणनिमित्तं ) छह कारणों से साधु आहार ग्रहण करते हैं-वे छह स्थानरूप कारण यह हैं-क्षुधावेदना १, वैयावृत्य २, ईर्या -गमन ३, संयमरक्षा ४, प्राणधारणा ५, और धर्मचिन्तन ६ । कहा भी है
" वेयण १, वेयावच्चे २, इरियट्टाए ३ य संजमट्टाए ४ ।
तह पाणंवत्तियाए ५, छटुं पुणधम्मचिंताए ६ ॥१॥" तथा ( छक्कायपरिरक्ख ग९) आहारग्रहण करने से छात्र जीवों की रक्षा होती है । इसलिये साधु को (हणिहणि ) प्रतिदिन ( कानुएण भिक्खेण ) प्रामुक भिक्षा से (बहियवं) प्राणधारण करना चाहिये-अर्थात्
डापो न भने “ विगयधूमं” धूम होपथी २डित डायो नये. त्यारे ते साधुभाने ४८ तेव। मने छ. “ छदाणनिमित्त” ७ २णाथी साधु આહાર ગ્રહણ કરે છે તે છ સ્થાનરૂપ કારણ આ પ્રમાણે છે-(૧) ક્ષુધા વેદના (२) यावृत्य, (3) ४ा-मन, (४) सयम २क्षा (५) प्राधा२शु मने (६) ધર્મ ચિન્તન કર્યું પણ છે – " वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमट्ठाए ४ ।
तह पाणवत्तियाए ५, छटुं पुणधम्मचिंताए ६ ॥१॥" तथा " छक्कायपरिरक्खणट्राए " याहार डा ४२वाथी ७४ायन वोनी ५४ २१. थाय छे. तेथी साधुने " हणि हणि " प्रतिहिन " फासुएण भिक्खेण " प्रासु निक्षाथी " वट्टियव्वं " प्राधा२९ ४२वो ने मेटले ते पूरित છ સ્થાનરૂપ કારણોને ધ્યાનમાં લઈને છકાયના જીની રક્ષા કરતા થકા
For Private And Personal Use Only