Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 944
________________ Shri Mahavir Jain Aradhana Kendra सुदर्शिनी टीका अ०५ सू०9 निस्पृहता 'नामकप्रथम भावना निरूपणम् ८९५ 1 9 भूषण विशेषः, एषामितरेतयोगद्वन्द्वः, एतान्येव भूषणानि तेषां शब्दास्ताँस्तथोक्तान, तथा - लीलचकम्ममाणुदीरियाई' लीलाचङ्क्रम्यमाणोदीरितान् = लीलया चङ्क्रम्यमाणानां सलीलं गच्छन्तीनाम् उदीरितान=भूषणजनितान् शब्दान्, तथा - 'तरुणीजणहसियमणियकल रिभियमंजुलाई' तरुणीजनहसितभणितकलरिभितमञ्जुलानि - तरुणीजनस्य यानि हसितानि भणितानि कलरिभितानि= मधुररणनानि = मज्जुलानि-मनोहराणि च तानि तथोक्तानि तथा--' गुणवयणणि य ' गुणवचनानि च = कामगुणवर्द्धकवचनानि च ' वहणि बहूनि अनेकविधानि तथा 'महूरजणभासियाई' मधुरजनभाषितानि मधुराणि यानि जनभाषितानि -तालस्वरत्युक्तानि गायकजनगानानि तानि श्रुत्वा, ' समणेण श्रमणेन - साधुना तेसु ' तेषु मणुष्णभदrसु ' मनोज्ञभद्रकेषु ' सद्देसु ' य' अन्येषु च एव माइएस' एवमादिकेषु शब्देषु न ' सज्जियन्त्रं ' न सक्तव्यम् - आसक्तिर्न कर्तव्येत्यर्थः तथा-'न रज्जियध्वं न रक्तव्यं - रागो न कर्तव्यः, 'न गिज्झियच्वं न गर्धितव्यम् = गृद्धिभावो न कर्तव्यः तथा-' न मुज्झि ' शब्देषु तथा 'अण्णेसु 6 1 www.kobatirth.org 66 46 " તાલ સ્વરયુક્ત ગીતાને સાંભળીને સાધુએ અને મધુર પ્રકારનાં બીજા શબ્દોમાં પણ सद्दसु ” શબ્દોમાં તથા जालक - एक प्रकार का आभूषण विशेष, इन सब शब्दों को तथा ( लीलच कम्ममाणु दीरियाई ) लीलासहित जाती हुई स्त्रीयों के भूषण के शब्दों को, तथा (तरुणीजणहसिय भणियकलरिभियमंजुलाई ) तरुणियों के हसित, भणित, कलरिभिक और मनोहर, ऐसे (बहूणि गुवयणाणि ) अनेक प्रकार के कामगुणवर्धक वचनों को तथा ( महुरजण भासियाई तालस्वरयुक्त गायकजनों के गानों को सुनकर के साधुको (तेसुमगुण) उन मनोज्ञ एवं मधुर (सदेसु ) शब्दो में तथा ( अण्णेय एवमाहए ) इसी प्रकार के और भी दूसरे शब्दों में (न सज्जियन्त्र) आसक्ति नहीं करना चाहिये, (न रज्जियव्वं ) राग नहीं करना चाहिये. (न गिज्जियां ) गृद्धिभाव नहीं करना चाहिये, अर्थात् न रजिय તથા लीलकम्ममाणुदीरियाई " सीतासहित ती स्त्रीयानां आभूषणोनां भवाने तथा "तरुणीजण - हसिय-मणिय-कलरिभिय- मंजुलाई " तरुणीगोनां डुसित, ललित, उसरिमित भने मनोहर, मेवां " बहूणि गुणवयणाणि અનેક પ્રકારના કામ વર્ધક શબ્દોને તથા महुरजणभासियाई " गायमेनां ” તે માન " सेवा << (C " (4 , Acharya Shri Kailassagarsuri Gyanmandir 66 ? तेसु मणुण्णमएस For Private And Personal Use Only अण्णेसु य एवमाइएस 44 " मासहित रखी ले मे नहीं. न सज्जियन्त्र રાગ કરવા જોઇએ નહીં, न गिझियन्त्र " गृद्धिभाव न "" " ""

Loading...

Page Navigation
1 ... 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002