________________
Shri Mahavir Jain Aradhana Kendra
सुदर्शिनी टीका अ०५ सू०9 निस्पृहता 'नामकप्रथम भावना निरूपणम् ८९५
1
9
भूषण विशेषः, एषामितरेतयोगद्वन्द्वः, एतान्येव भूषणानि तेषां शब्दास्ताँस्तथोक्तान, तथा - लीलचकम्ममाणुदीरियाई' लीलाचङ्क्रम्यमाणोदीरितान् = लीलया चङ्क्रम्यमाणानां सलीलं गच्छन्तीनाम् उदीरितान=भूषणजनितान् शब्दान्, तथा - 'तरुणीजणहसियमणियकल रिभियमंजुलाई' तरुणीजनहसितभणितकलरिभितमञ्जुलानि - तरुणीजनस्य यानि हसितानि भणितानि कलरिभितानि= मधुररणनानि = मज्जुलानि-मनोहराणि च तानि तथोक्तानि तथा--' गुणवयणणि य ' गुणवचनानि च = कामगुणवर्द्धकवचनानि च ' वहणि बहूनि अनेकविधानि तथा 'महूरजणभासियाई' मधुरजनभाषितानि मधुराणि यानि जनभाषितानि -तालस्वरत्युक्तानि गायकजनगानानि तानि श्रुत्वा, ' समणेण श्रमणेन - साधुना तेसु ' तेषु मणुष्णभदrसु ' मनोज्ञभद्रकेषु ' सद्देसु ' य' अन्येषु च एव माइएस' एवमादिकेषु शब्देषु न ' सज्जियन्त्रं ' न सक्तव्यम् - आसक्तिर्न कर्तव्येत्यर्थः तथा-'न रज्जियध्वं न रक्तव्यं - रागो न कर्तव्यः, 'न गिज्झियच्वं न गर्धितव्यम् = गृद्धिभावो न कर्तव्यः तथा-' न मुज्झि
'
शब्देषु तथा 'अण्णेसु
6
1
www.kobatirth.org
66
46
"
તાલ સ્વરયુક્ત ગીતાને સાંભળીને સાધુએ અને મધુર પ્રકારનાં બીજા શબ્દોમાં પણ
सद्दसु ” શબ્દોમાં તથા
जालक - एक प्रकार का आभूषण विशेष, इन सब शब्दों को तथा ( लीलच कम्ममाणु दीरियाई ) लीलासहित जाती हुई स्त्रीयों के भूषण के शब्दों को, तथा (तरुणीजणहसिय भणियकलरिभियमंजुलाई ) तरुणियों के हसित, भणित, कलरिभिक और मनोहर, ऐसे (बहूणि गुवयणाणि ) अनेक प्रकार के कामगुणवर्धक वचनों को तथा ( महुरजण भासियाई तालस्वरयुक्त गायकजनों के गानों को सुनकर के साधुको (तेसुमगुण) उन मनोज्ञ एवं मधुर (सदेसु ) शब्दो में तथा ( अण्णेय एवमाहए ) इसी प्रकार के और भी दूसरे शब्दों में (न सज्जियन्त्र) आसक्ति नहीं करना चाहिये, (न रज्जियव्वं ) राग नहीं करना चाहिये. (न गिज्जियां ) गृद्धिभाव नहीं करना चाहिये, अर्थात्
न रजिय
તથા लीलकम्ममाणुदीरियाई " सीतासहित ती स्त्रीयानां आभूषणोनां भवाने तथा "तरुणीजण - हसिय-मणिय-कलरिभिय- मंजुलाई " तरुणीगोनां डुसित, ललित, उसरिमित भने मनोहर, मेवां " बहूणि गुणवयणाणि
અનેક પ્રકારના કામ વર્ધક શબ્દોને તથા
महुरजणभासियाई " गायमेनां
” તે માન
" सेवा
<<
(C
"
(4
,
Acharya Shri Kailassagarsuri Gyanmandir
66
?
तेसु मणुण्णमएस
For Private And Personal Use Only
अण्णेसु य एवमाइएस
44
" मासहित रखी ले मे नहीं.
न सज्जियन्त्र રાગ કરવા જોઇએ નહીં, न गिझियन्त्र " गृद्धिभाव न
""
"
""