Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 943
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रश्नव्याकरणसूत्रे तूणिका: तूगाभिधानवाद्यविशेषवादकाः, तुम्बधीणिका:-तुम्बवीणावादकाः, तालाचरा ताल-हस्ताधातरूपमाचरन्ति ये ते तथोक्ताः-तालवादिन इत्यर्थः, एपां द्वन्द्वः, तेषां यानि प्रकरणानिप्रकर्षेण करणानि तानि तथोक्तानि, कानि तानी ? त्याह--- बहूणि ' बहूनि-अनेकप्रकाराणि, ' महुरसरगीयमुस्सराणि' मधुरस्त्रराणि-मधुरस्वराणां गायकानां गीतानि-गानानि च तानि सुस्वराणि । तथा' कंचीमेहलाकलावगपतरकपयरेकपायजालकघंटियलिखिणिरयणोरुजालयछुद्दिय नेउयचलणमालियकणगनिगडजालाभूसणसवाणि' काची मेखलाकलापकपतरकप्रतरेकपादजालक घष्टिकाकिङ्किणी-रत्नोरु-जालक-क्षुद्रिका-नूपुर-चरणमालिका कनकनिगड-जालकभूषणशब्दान् । तत्र-काञ्ची=फटिभूषणम् , मेखलोऽपि कटिभूषणभेदः, कलापको ग्रोवाऽभरणम् , प्रतरकाणि प्रतरेकाच आभरणविशेषाः, पादजालक-चरणाभरणम् , घण्टिका - प्रसिद्धा, किङ्किण्यः = क्षुद्रघण्टिकाः, रत्नोरु. जालकम् रत्ननिर्मित जडाभरणम् , क्षुद्रिका आभरणविशेषाः, नूपुरंपादभूषणम् , चरणमालिकाः पादाभरगविशेषाः, कनकनिगडास्वर्णभूषणविशेषाः, जालकं चाप्यानामक वाद्यविशेष को बजाने वालों के, तुम्बवीणिक-तुम्बवीणा को बजाने वालों के, तालाचर-ताली बजाने वालों के द्वारा अच्छी तरह से किये गये (बहणि ) अनेक प्रकार के (महरसरगीयसुस्सराई) मधुर स्वरभित गीता स्वरों को, तथा- (कंची मेहलाकलावग-पतर-कपय-रेक-पाय-जालक-घंटिय-खिखिणि - रयणोरुजालयछुद्दिय-नेउयचलणमालियकणगानगड-जालक-भूसणसहाणि ) कांची-कटिभूषण, मेखला, कलापक-ग्रीवाभरण-प्रतरक, प्रतेरक ये दोनों एक प्रकार के आभरण विशेष होते हैं, पाइजालक-चरणा. भरण, घण्टिका, किङ्किणी-छोटी २ घंटिकाएँ, रत्नोरुजालक-रत्ननिर्मित जंघाभरण, क्षुद्रिका-भाभरणविशेष, नूपुर-पादभूषण-विछिया, चरणमालिका-पादाभरणविशेष,कनकनिगड-स्वर्गनिर्मितभूषणविशेप, और उना२ ॥२॥ सारी ते ४२१मा यापेर “ बहूणि " मने ॥२॥ " महुर सरगीयसुस्सराई, मधु२ २१२युत vilत३५ २१२शने तथा " कंची मेहलाक लावग-पतरक-पयरेक--पायजालक--धंटिय--खिखिणिरयणोरुजालय-छुहियने उयचलण-मालिय-कणग-निगड-जालक-भूसणसहाणि” यी-टिभूषा, भेनसाસેર, કલાપક-ડેકનું ઘરેણું-પ્રતિરક, પ્રતિરક એ બંને એક પ્રકાનાં ખાસ આભૂપણ છે, પાદજાલક-પગનું આભૂષણ, ઘટિકા,-ઘૂઘરી, કિંકિણી-નાની નાની ઘૂઘરીઓ, નપુર-ઝાંઝર, વિછિયા, ચરણમાલિકા, એ બધા આભૂષણોનાં અવાજને For Private And Personal Use Only

Loading...

Page Navigation
1 ... 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002