________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे तूणिका: तूगाभिधानवाद्यविशेषवादकाः, तुम्बधीणिका:-तुम्बवीणावादकाः, तालाचरा ताल-हस्ताधातरूपमाचरन्ति ये ते तथोक्ताः-तालवादिन इत्यर्थः, एपां द्वन्द्वः, तेषां यानि प्रकरणानिप्रकर्षेण करणानि तानि तथोक्तानि, कानि तानी ? त्याह--- बहूणि ' बहूनि-अनेकप्रकाराणि, ' महुरसरगीयमुस्सराणि' मधुरस्त्रराणि-मधुरस्वराणां गायकानां गीतानि-गानानि च तानि सुस्वराणि । तथा' कंचीमेहलाकलावगपतरकपयरेकपायजालकघंटियलिखिणिरयणोरुजालयछुद्दिय नेउयचलणमालियकणगनिगडजालाभूसणसवाणि' काची मेखलाकलापकपतरकप्रतरेकपादजालक घष्टिकाकिङ्किणी-रत्नोरु-जालक-क्षुद्रिका-नूपुर-चरणमालिका कनकनिगड-जालकभूषणशब्दान् । तत्र-काञ्ची=फटिभूषणम् , मेखलोऽपि कटिभूषणभेदः, कलापको ग्रोवाऽभरणम् , प्रतरकाणि प्रतरेकाच आभरणविशेषाः, पादजालक-चरणाभरणम् , घण्टिका - प्रसिद्धा, किङ्किण्यः = क्षुद्रघण्टिकाः, रत्नोरु. जालकम् रत्ननिर्मित जडाभरणम् , क्षुद्रिका आभरणविशेषाः, नूपुरंपादभूषणम् , चरणमालिकाः पादाभरगविशेषाः, कनकनिगडास्वर्णभूषणविशेषाः, जालकं चाप्यानामक वाद्यविशेष को बजाने वालों के, तुम्बवीणिक-तुम्बवीणा को बजाने वालों के, तालाचर-ताली बजाने वालों के द्वारा अच्छी तरह से किये गये (बहणि ) अनेक प्रकार के (महरसरगीयसुस्सराई) मधुर स्वरभित गीता स्वरों को, तथा- (कंची मेहलाकलावग-पतर-कपय-रेक-पाय-जालक-घंटिय-खिखिणि - रयणोरुजालयछुद्दिय-नेउयचलणमालियकणगानगड-जालक-भूसणसहाणि ) कांची-कटिभूषण, मेखला, कलापक-ग्रीवाभरण-प्रतरक, प्रतेरक ये दोनों एक प्रकार के आभरण विशेष होते हैं, पाइजालक-चरणा. भरण, घण्टिका, किङ्किणी-छोटी २ घंटिकाएँ, रत्नोरुजालक-रत्ननिर्मित जंघाभरण, क्षुद्रिका-भाभरणविशेष, नूपुर-पादभूषण-विछिया, चरणमालिका-पादाभरणविशेष,कनकनिगड-स्वर्गनिर्मितभूषणविशेप, और उना२ ॥२॥ सारी ते ४२१मा यापेर “ बहूणि " मने ॥२॥ " महुर सरगीयसुस्सराई, मधु२ २१२युत vilत३५ २१२शने तथा " कंची मेहलाक लावग-पतरक-पयरेक--पायजालक--धंटिय--खिखिणिरयणोरुजालय-छुहियने उयचलण-मालिय-कणग-निगड-जालक-भूसणसहाणि” यी-टिभूषा, भेनसाસેર, કલાપક-ડેકનું ઘરેણું-પ્રતિરક, પ્રતિરક એ બંને એક પ્રકાનાં ખાસ આભૂપણ છે, પાદજાલક-પગનું આભૂષણ, ઘટિકા,-ઘૂઘરી, કિંકિણી-નાની નાની ઘૂઘરીઓ, નપુર-ઝાંઝર, વિછિયા, ચરણમાલિકા, એ બધા આભૂષણોનાં અવાજને
For Private And Personal Use Only