________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
सुदर्शिनी टीका अ५ सू०४ कल्पनीयमशनादिनिरूपणम्
८६७
"
संणिहिक ' संनिधीकृतं ' न कप्पइ ' न कल्पते-परिग्रहविरतत्वात्तस्य । अथ यत्कल्पते तदाह - ' जंपि य ' यदपि च किञ्चित् ' समणस्स ' श्रमणस्य ' सुविहियस्स तु 'सुविहितस्य शोभनाचारवतस्तु, 'पडिग्गहधारिस्स' पतद्ग्रहधारिणः = पात्रधारकस्य ' भायणभं डोवहि उपकरणं पडिग्गहो ' भाजन भाण्डोपध्युपकरणपतद्ग्रहः, तत्र-भाजनम्-उन्दकम् भाण्डं = जलपात्रम्, उपधिःवस्त्रादिः, तद्रूपं यत् उपकरणम् = सामग्री, तथा 'पडिग्गहो ' पतदग्रहः = भोजनपात्रं ' भवइ भवति । तथा-' पायबंधणपाय केसरिया पायवणं च पात्रबन्धनपात्र के सरिकापात्रस्थापनं च तत्र - पात्र बन्धनं = ' झोली ' इति भाषा प्रसिद्धम्, पात्रकेसरिका = पात्र मार्जिका, पात्रस्थापनं यत्र वखखण्डे पात्रं स्थाप्यते तत् एषां समाहार द्वन्द्वः, ' तिष्णि य' त्रीणि च ' पडलाई ' पटलानि उपर्युपरिपात्ररक्षणसमये पात्रपरिरक्षणार्थं पात्राभ्यन्तररक्षणीयानि वनखण्डानि तथा ' रत्तयाणं' रजस्त्राणं=
,
'
Acharya Shri Kailassagarsuri Gyanmandir
परिग्रह विरत साधु को ( संनिहिकथं ) संग्रह के रूप में अपने पास रखना ( न कप्पड़ ) नहीं कल्पता है । उस परिग्रहविरत साधु के लिये अपने पास क्या २ वस्तुएँ रखना कल्पता है ? सो सूत्रकार उन्हें बताते हैं- (समणस्स सुविहियस्स उ पडिग्गहधारिस्स) पात्रधारी उस सुविहित शोभनाचारसंपन्नश्रमण - साधुके पास ( जंपि य ) जो भी ( भायभंडोवहि उबगरणपडिग्गहो भवइ ) भाजनउन्दक, भांड - जलपात्र, उपधि-वस्त्रादिरूप उपकरण, तथा पतद्ग्रह भोजन पात्र हैं ये, तथा( पायबंधणपाय केसरिया पायवणं च ) पात्रबंधन - झोली, पात्रकेसरिका - पात्र प्रमार्जिका, पात्रस्थापनवस्त्र, तथा ( तिणिय पडलाई ) तीनपटल - ऊपर ऊपर पात्रों को रखने के समय उन पात्रों की रक्षा के लिये पात्रों के भीतर रखे हुए तीन वस्त्र खंड, (रयत्ताणं ) जलपात्र ढकने સ'ગ્રહના રૂપમાં પેાતાની પાસે રાખવા न कप्पइ " या नथी. ते परिश्र વિરત સાધુને માટે પેાતાની પાસે કયી કી ચીજો રાખવી કલ્પે છે ? તે તે सूत्रार उडे छे – “ समणास सुविहियस्स उ पडिगहधारिस्स " पात्रधारी ते सुविद्धित सहायारयुक्त साधुनी पासे "जंपिय" के छ " भायणं भंडोवहि उaगरणपडिग्गहो भवइ लाग्न–उन्८४, लांड-भणपात्र उपधि-वस्त्राहिय उ५४२५, तथा यतश्रडु-लोभन पात्र होय ते तथा " पायबंधण पायकेसरिया पायट्टवणं च " पात्रण धन-ओणी, पात्रसरिज यात्र अमनिओ, पात्रस्थापन वस्त्र तथा ‘“ तिण्णयपडलाइ " त्रपटस-पात्राने थोड जीलनी उपर भूम्वाने वमते ते पात्रोनी रक्षाने माटे पात्रोनी बच्चे राजेश ऋणु वस्त्र, “स्यत्ताणं "
66
""
For Private And Personal Use Only