________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९०
प्रश्नव्याकरणसूत्रे सम्पति पञ्च भावना अभिधातुकामः प्रथमां भावनामाइ- पंचमं ' इत्यादि
मूलम्-पढमं सोइंदिएण सोच्चा सदाइं मणुण्णभदगाई, किंते, वरमुरयमुइंगपणवदद्दरकच्छभीवीण-विपंचिवल्लईबद्धी सक-सुघोस-णंदि-सूअर-परिवादिणि वंसतूणग-पव्वय तंती. तलताल-तुडिय-निग्घोस-गीयवाइयाइं णडणगजल्लमल्लमद्विगवेलबंग-कहगपबगलासग-आइकखग--लंख- मंख--तुणइल्ल तुंबर्वाणिय-तालायर-पकरणाणि य बहूणि महुरसगीयसुस्सराई कंची मेहलाकलावगपतरक-पतरेकपाय -- जालकघंटिय खिंखिणि रयणोरुजालय छुदियनेउरचलणमालियकणगनिग' डजालकभूसणसदाणि लीलचंकम्ममाणाणुदीरियाई तरुणीजणहसिय भणिय कलरिभियमंजुलाई गुणवयणाणि य वहणि महुरजणभासियाइं अण्णेसु य एवमाइएसु सदेसु भणुण्णभद्दएसु न तेसु समणेण सज्जियव्वं न रजियव्वं न गिज्झियवं न मुज्झियव्वं न विनिघायं आवजियव्वं न लुभियत्वं न तुसियव्वं न हसियव्वं न सइं च मइं च तत्थ कुज्जा । पुणरवि य सोइंदिएण सोच्चा सदाइं अमणुण्णपावगाइं किंते, अकोसफरूसखिसण अवमाणण तज्जणनिब्भच्छणं दित्तवयण तासण उक्कूजिय रुण्णरडियकंदिय विग्युटरसियकलुणविलवियाई अण्णेसु य एवमाइएसु सदेसु अमणुण्णपावएसु. न तेसु समणेणं रुसियत्वं न हीलियव्वं न निंदियव्वं, न खिसियव्वं, न छिंदियव्यं न भिदियव्वं, न वहेयवं, न दु गुंछावत्तियाविलब्भा उप्पाएउं। एवं साइंदियभावणाभाविओ
For Private And Personal Use Only