Book Title: Prashnavyakaran Sutram
Author(s): Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 923
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८७४ प्रश्नव्याकरणसूत्रे " अथवा - वासी = काष्टतक्षकशस्त्रविशेष: ' वसुला' इति प्रसिद्धः, तस्यै चन्दनसमानः = चन्दनतुल्य कल्पः आचारो यस्य स तथोक्तः यथाचन्दनं स्वच्छेदक शस्त्रमपि सुगन्धयुक्तं करोति तथा साधुः स्वस्यापकारिण्यपि कोपं न करोति प्रत्युत तस्योपकारं करोति, उक्तञ्च - "6 अपकारपरेऽपिपरे, कुर्वन्त्युपकारमेव हि महान्तः । Acharya Shri Kailassagarsuri Gyanmandir सुरभी करोति वासीं मलयजमिह तक्षमाणमपि ॥ १ ॥ " इति । तथा--' समतिणमणिमुत्तले डुकंचणसमे ' समतृणमणिमुक्त लेष्टुकाञ्चनसमः, समास्तुल्या स्तृणमणिमुक्ता यस्य सः । तथा-लेष्टुकाञ्चनयो: = मृत्खण्डसुवर्णयोश्च समः, अनयोः कर्मधारय समासः । तथा-' समे य माणाव माणगाए ' समय माना जो मेरा अपकार करता है, वह अपकार नहीं करता किन्तु नश मरोडकर नीरोग करने वाले की तरह उपकार ही करता है अथवा जिस प्रकार अपने को काटने वाले वसूला को चंदन सुगंध युक्त कर देता है उसी तरह साधु भी अपने अपकारी के ऊपर क्रोध न करके उसका उपकार ही कहता है । जैसे कहा है 19 “ अपकारपरेऽपि परे कुर्वन्त्युपकारमेव हि महान्तः । सुरभी करोति वासों, मलयजमिह तक्षमाणमपि ॥ १ ॥ जो महान पुरुष होते हैं वे अपकार करने में तत्पर हुए प्राणियों के ऊपर भी उपकार ही करते हैं । जैसे चंदन अपनेको काटनेवाले वसूलेको भी सुगंधित कर देता है। (समतिणमणिमुत्तलेटुकं चणसमे) तृण, मणि, मुक्त मिट्टीका खंड और सुवर्ण उसकी दृष्टिमें समान ही होते हैं अर्थात् - उपेक्षाभाव की अपेक्षा से वह साधु इन सब पदार्थों को पक्षपात की જે મારા પર અપકાર કરે છે, તે અપકાર કરતા નથી પણુ નસ ચાળીને નીરોગી મનાવનારની જેમ ઉપકાર જ કરે છે. અથવા જે રીતે પેાતાને કાપનાર વાંસલાને ચંદન સુગંધીદાર બનાવે છે એ જ પ્રમાણે સાધુ પશુ પોતાના પર અપકાર કરનાર પર ક્રોધ કરતા નથી પણ તેના પર ઉપકારજ કરે છે. જેમ કેકહ્યું છે કે“ अपकारपरेऽपि परे कुर्वन्त्युपकारमेव हि महान्तः । सुरभी करोति वासी, मलयजमिह तक्षमाणमपि ॥१॥" જેમ ચંદન પેાતાને કાપનારને વાંસલાને પણ સુગ ંધિત કરે છે, તેમ જે પુરુષા મહાન હોય છે તેએ અપકાર કરવાને તત્પર થયેલ પ્રાણીઓ પર पशु उपहार ०४ १रे छे. “ समतिण-मणि-मुत्तलेठु-कंचणसमे " तृशु, भणि, માતી, માટીનું ઢેકું, અને સુવર્ણ તેની નજરે સમાન જ હોય છે. એટલે કે ઉપેક્ષા ભાવની અપેક્ષાએ તે સાધુ એ બધા પટ્ટાને પક્ષપાતની નજરે જોતા' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002