________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५७
सुदर्शिनीटीका अ० ५ सू०३ अकल्पनीयनिरूपणम् पर्यायान्तरमापादितमित्यर्थः, एते औद्देशिकभेदाः, तथा-प्रकीर्णम् विक्षिप्तम्वि-छर्दितपरिक्षाटीत्यर्थः, अनेन छर्दिताभिधान-एषणादोषोऽभिहितः, तथाप्रादुष्करणम् पादुष्क्रियतेऽन्धकारस्थानात् , प्रदीपसहायेन साध्वर्थ बहिष्क्रियते यदशनादिकं तत् , प्रामित्यम् यत्साध्वर्थमुच्छिन्नं गृहीतं शाकादिकं तत् , मिश्रकम्-मिश्रजातम् साध्वयं गृहस्थार्थं च उपस्कृतम् , तथा-क्रीतकृतम्-क्रीतेनसाध्वर्थ क्रमणं कृत्वा गृहीतं यद् वस्तु तत् , एषां समाहारद्वन्द्वस्तत्तथोक्तम् , तथा 'पाहुडं वा प्राभृतं वा-उपायनरूपेण दत्तं वा, तथा-'दाणटपुण्णट्ठपगडं वा' दाना थपुण्यार्थप्रकृतं वा दानार्थ पुण्याथं च प्रकृतं निष्पादितं वाऽशनादिकम् , तथा'समणवणीमगट्ठयाए वा ' श्रमणवनीपकार्थतया वा, तत्र-श्रमणाः शाक्यादयः, वनीपकाः भिक्षोपजीविनस्तेपामर्थतया योजनाय वा ' कयं ' कृतम्-तदर्थनिहो, ये उद्दिष्ट आदि पर्यवजात पर्यंत औदेशिक आहार के भेद हैं। इसी तरह जो आहार देते समय प्रकीर्ण हो-फेंका गया हो, प्रादुष्कृत हो-अंधकारयुक्त स्थान से दीपादिक की सहायता द्वारा साधु को देने के लिये बाहर लाकर रखा हो, प्रामित्य हो-जो साधु के लिये शाकादिक पदार्थ खेत आदि से उखाड़ कर या काटकर लाकर बनाया गया हो, मिश्रक हो-साधु और गृहस्थ दोनो के निमित्त जो आहार बनाया गया हो, क्रोतकृत हो-साधु के निमित्त जो आहार मोल लेकर के लाया हुआ हो, तथा ( पाडुडं वा) प्राभूत हो-भेंटरूप से दिया गया हो, ( दाणट्टागट्ठपगडं ) जो दानार्थ और पुण्यार्थ निष्पादित हो-जो आहार दान के लिये और पुण्य करने के लिये बनाया गया हो तथा जो आहार (समणवणीमगट्टयाए वा कयं ) शाक्यादिक श्रमणजनों को अथवा
આ રીતે ઉષ્ટિથી લઈને પર્યવ જાત સુધીના શિક આહારના ભેદ છે. એ જ રીતે આહાર આપતી વખતે પ્રકીર્ણ હોય, ફેંકવામાં આવ્યું હોય, પ્રાદુષ્યકૃત હાય-અંધારાવાળા સ્થાનમાંથી દવા આદિની મદદથી સાધુને આપવા માટે બહાર લાવીને મૂક્યું હોય, પ્રામિત્ય હાય-જે સાધુને માટે શાક આદિ પદાર્થ ખેતર આદિમાથી ઉખાડીને કાપીને લાવીને બનાવવામાં આવ્યો હોય. મિથક હોય સાધુ અને ગૃહસ્થ બનેના નિમિત્તે જે આહાર બનાવા હોય, કીકત डाय-साधुने निमित्त मा.२ परीयो डाय, तथा " पाहुडंवा" मालत डाय. लेट३५ अपाय हाय, “दाणद्वैपुणटुपगड" रे हाना मने पुन्यार्थे નિષ્પાદિત હેય-જે આહાર દાનને માટે અને પુન્ય કરવાને માટે બનાવાયે उय, तथा रे मा.२ "समणवणीमगट्ठयाए वा कयं" ॥४५ मा श्रमाने
प्र १०८
For Private And Personal Use Only