________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ मृ०३ अकल्पनीयनिरूपणम्
शष्कुली= पूड़ी ' इति प्रसिद्धाः, वेष्टिमा:- वे हमी' इति प्रसिद्धाः, वर्षोलकाः= खाद्यविशेषाः, चूर्ण कोशकानि-चूर्णभृताः कोषकाकृतिका भक्ष्यभेदाः 'गूंजा' 'कचौरी' इति भाषा प्रसिद्धा, पिण्डः = गडादिपिण्डः, शिवरिणी = श्रीखण्ड इति प्रसिद्धाः, वर्तक= बड़ा' इति भाषा प्रसिद्धम् , मोदकाः प्रसिद्धाः, क्षीरं= दुग्धम् , दधि-मसिद्धम् , सर्पिः-घृतम् , नवनीतम्= मक्वन' इति प्रसिद्धम् , तैलगुडं प्रसिद्धम् , खण्डम्= खांड' इति प्रसिद्धम् , मत्स्यण्डिका= मिश्री' इति प्रसिद्धा, मधु प्रसिद्धम् , एते पदार्था प्राधाकर्मादि दोपदृषिताः साधुभिर्वजनीयाः। तथा-खाद्यकाः 'खाजा' इति भाषा प्रसिद्धाः, व्यञ्जनानि-तक्रादोनि-रसयुक्तशाकपदार्था वा कही' आदि भाषा प्रसिद्धाः, तेपो ये विधयः-प्रकाराः, एतेऽपि सदोषा वर्जनीयाः । एषां द्वन्द्वः, एते आदी यस्य तत्तथोक्तम् , एवं विधं 'पणीयं' प्रणीत-स्निग्धमशनं च कारणं विना वर्जनीयम् । एतत्सर्वं निषिमपि-'उक्स्सए' भजित- अग्नि में मुंजेहुए जो गेहुं आदि धान्य-तिलपिष्ट, सूपमूंग आदि की दाल, शष्कुली-पुड़ी, वेष्टिम-वेढमी, वर्षोलक-एक प्र. कार का खाद्यविशेष, चूर्णकोशक-कचौड़ी, गूजा, पिण्ड-गुड़ आदि, शिवरणी-श्रीखंड, वर्तक वड़ा, मोदक-लड्डू, क्षीर-दूध, सर्पि-धृत,नवनीत-मक्खन, तिल, गुड़, खंड-खांड, मत्स्यण्डिका-मिश्री, मधु-शहद ये पदार्थ यदि आधाकर्म आदि दोषले दूषित हों तो साधुपुरुषोंद्वारा सदा वर्जनीयहैं। खाजा, तक्र आदि व्यंजन, अथवा रसयुक्त साक पदार्थ जैसे कहीआदि, तथा इन भक्ष्य पदार्थों के जो और भी भेद होते हैं वे सब भी यदि सदोष हों तो साधु को वर्जनीय हैं। तथा भोज्य ये ओदनादि रूप स्निग्ध पदार्थ निर्दोष भी हों तो भी साधु विना कारण के अपने उपयोग में इन्हें नहीं लेना चाहिये और इन सब निर्दोष भोज्यपदार्थों का शेस q, घमादि धान्य,पलल-माउस तस, सूप-भ माहिना हाण, शकुली - परी, वेष्टिम-भी, वर्षालक-मे प्रा२नुपाय, चूर्णकोशक-४-चौडी.
1, पिण्ड- २४६, शिखरिणीशिवर्तक-१६, मोदक- साडू क्षीर६५, डी. सोप-धी नवनीत-माए, तत, माण, खंड-is, मत्स्यण्डिकामिश्री, सा४२ मधु-१५, को पहा ने माम माथी दूषित आय तो સાધુઓએ તેમને ત્યાગ કરવા ગ્ય છે. તથા દારૂ અને માંસા સર્વથા ત્યાજ્ય છે. ખાજા, તક આદિ વ્યંજન, અથવા રસયુક્ત શાક, કઢી વગેરે પદાર્થ, તથા એ ભઠ્યપદાર્થોનાં બીજાં પણ જે ભેદ હોય છે, તે બધાને પણ જે તે સદેષ હોય તે સાધુએ ત્યાગ કરવો જોઈએ. તથા ભોજનને એગ્ય તે એદનાદિ સ્નિગ્ધ પદાર્થ નિર્દોષ હોય તે પણ સાધુએ કારણ વિના તેમને
For Private And Personal Use Only