________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०४सू० ११ युगलिकस्वरूपनिरूपणम् इत्यर्थः, ' हुतबहनिद्धंधोयत ततवणिज्जरत्त केस केसभूमी ' हुतबहनिर्मात धौततप्तत मनोयरक्त केशान्त केशभूमयः-तत्र हुनबहेन-बहिना निर्मातं-तापितम् अतएव-धौत-विशोधितं तप्तं च यत्तपनीयं-सुवर्ग तद्वद् रक्ताः-रक्तवर्णाः केशान्ताः केशसपीपस्था केशभूमीः मस्तकत्वचा येषां ते तथा तप्तसुवर्णसहशरक्तर्ण शिरस्त्वक् सन्पन्नाः। 'साप्रलिपोडवगनिवियच्छाडियमिउविसयपसत्यसुहुमलक्वणसुगंधसुंदरभुयमोयगभिंगनीलझज्जलपट्टि भमरगणनिद्धनिउरंबनिचिय कुंचियपयाहिणावत्त मुद्रमुदसिरया' शाल्मलीपोंडघननिचितघोटितमविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुतमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धनिकुरुम्बनिचितकुश्चितप्रदक्षिणावर्त्तमूर्धशिरोजाः, तत्र-'सामलि' शाल्मलि-वृक्षविशेस्तस्य यत् 'पॉर्ड' फलं तच्च 'घणनिचिय' घणनिचितम् = आभ्यन्तरभागसंभृततयाऽति कठिनं तत् ' छोडिय' छोटितं-विदारितं तद्वत् 'मिड' मृदवः कोमलः 'विसय विशदाः-सुस्पष्टताः 'पसत्य' प्रशस्ताः श्रेष्ठाः 'सुहुम' सूक्ष्मातलाः 'लकवण ' लक्षणाः-शुभ लक्षणयुक्ताः सगन्धयः-सुरभिगन्धविशिष्टाः मनोहराः २ होता है। ( हुयवहनिद्धंतधोयतत्ततवणिज्जरत्तसंतकेसभूमी) तथा जिनकी केशान्तभूभि-मस्तक की त्वचा-अग्नि से तपाये हुए शुद्ध तप्त सुवर्ण जैसी रक्तवर्णवाली होती है ( सामलिपोंड्यणनिचयच्छोडियमिउविसयासत्यसुहमलावणसुगंधसुंदरभुयमोयणभिंगनौलकज्जलपहिभमरगगनि निउरंव निचियकुंचियपयाहिगावत्तनु इसिरया) तथा जिनके केश, शाल्मलिवृक्ष के-आं से भीतर से भरे हुए तथा कठिन बने हुए विदारित फल के समान मृदु होते हैं, शाल्मलो वृक्ष का फल जय पक जाता है तो वह कठिन हो जाता है, और उसकी भीतर की भरी हुई रुई बहुत अधिक चिकनी हो जाती है ! यह बड़ी नरम और चिकनी रहती है । इसलिये सूत्रकार ने उसके साथ बालों को उपमित किया है।
वो गण गण डाय छे. “हुयवहनिद्धंतधोयनत्ततवणिज्जरत्तकेसंतकेसभूमि" तथा જેમની કેશાન્તભૂતિ-માથાની ત્વચા-અગ્નિથી તપાવેલા શુદ્ધ સુવર્ણ જેવા લાલ पानी डाय छे. “सामलिपो'डघणनिचयच्छोडियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरभुभोयगभिंगनीलकज्जलपहिडभमरगणनिद्धनिरंपनिचियकुचियपयाहिणावत्तमुद्धसिरया" તથા જેમના કેશ. શાલ્મલિ વૃક્ષના, (શીમળે ) અંદરથી કુંવાટીથી ભરેલા તથા કઠણ બનેલ કાપેલાં ફળ સમાન મૃદુ હોય છે. શીમળાનાં ફળ જ્યારે પાકે છે ત્યારે કઠણ થઈ જાય છે, અને તેની અંદર રહેલ રૂંવાટી ઘણી મુલાયમ થઈ જાય છે. તે ઘણી નરમ અને સુંવાળી રહે છે. તેથી સૂત્રકાર તે વાટી સાથે કેશની સરખામણી કરે છે. તેમના કેશ વિશદ-સુસ્પષ્ટ, પ્રશસ્ત
For Private And Personal Use Only