________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ ३ सू०९ 'अनुज्ञातभक्त' नामकचतुर्थी भावना निरूपणम् ७५७
चतुर्थी भावनामाह--' चउत्थं ' इत्यादि ।
मूलम् - चउत्थं साहारणपिंडवायलाभे सइ भोक्तव्वं, संजएण समियं, न सागसूवाहियं, न खद्धं, न वेगियं, न तुरियं, न घवलं, न साहस, न य परस्स पीलाकरं सावज्जं । तह भोत्तव्वं जइसे तइयं वयं न सीयइ साहारणपिंडवायलाभे सुहुमं अदिण्णादाणविरमणवयनियमणं, एवं साहारणपिंडवायलाभे समिइजोगेण भाविओ भवइ अंतरप्पा णिच्चं अहिकरणकरणकारावणपावकम्मविरए दत्तमणुन्नाय उग्गहरुई || सू०९ ॥
टीका- ' चउत्थं ' चतुर्थीम् अनुज्ञातभक्तादिभोजनलक्षणां भावनामाहतत्र - 'साहारण पिंडवायलाभे ' साधारणपिण्डपातला साधारण:-कल्पनीय उसाधु संयम बहुल आदि होकर परीषह और उपसर्गों से अडोल बनता हुआ श्रुत चारित्र रूप धर्म की आराधना में सावधान बन जाता है । इस तरह शय्यापरिकर्मवर्जन रूप शय्यासमिति के योग से भावित आत्मा शय्यापरिकल्पनार्थ वृक्षादिकों के छेदन भेदन आदि रूप सावध कर्म के करने कराने और अनुमोदनाजन्य पापकर्म से बच जाता है । और इस तृतीय भावना का पालक हो जाता है || सू० ८ ॥
अब सूत्रकार चौथी भावना को प्रदर्शित करते हैं---' चत्थं साहारण०' इत्यादि 이
टीकार्थ - (उत्थं ) चौथी भावना अनुज्ञातभक्तादि भोजनरूप है जो इस प्रकार है - ( साहारण पिंडवायला भे सह) उच्च नीच कुल से નહી. આ રીતે તે સાધુ સયમખડુલ, સવરખડુલ આદિ થઈને પરીષહો તથા ઉપસર્ગો સામે અચળ બનીને શ્રુતચારિત્રરૂપ ધર્મની આરાધનામાં સાવધાન બની જાય છે. આ રીતે શય્યાપરિક વજ્રનરૂપ શય્યાસમિતિના ચેાગથી ભાવિત આત્મા શય્યા પરિકલ્પનાથે વૃક્ષાદિના છેદન ભેદન આદરૂપ સાવદ્ય કમ કરા વવાથી અને અનુમોદનાજન્ય પાપકમથી બચી જાય છે અને આ ભાવનાના પાલક થઈ જાય છે. ! સૂ॰ ૮ ।
हवे सूत्रभर योथी लावना अतावे छे -" चउत्थं साहारण " इत्यादि. “ चउत्थं ” थोथी लावना अनुज्ञात लताहि लोटन ३५ छे. ते या प्रभा छे " साहारण पिंडवायलाभे सह ” ઉચ્ચ નીચ કુળમાંથી ક૨ે તેવી ભિક્ષા તથા
For Private And Personal Use Only