________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्र 'गंदणवणं ' नन्दनवन ‘पवर' प्रवरं 'दुमेसु' द्रुमेमु-क्षेषु — जहा' यथा'सुदंसणा' सुदर्शना-सुदर्शनाख्या 'जंबू' जम्बूः त्रीविङ्गः वृक्षविशेषः, सा 'विस्मयजसा ' विश्रुतयशाः-यशसा विख्याता । जम्बा किं नाम यशः ? इत्याइ --'जीय ' यस्याः 'नामेणं' नाम्ना अयं 'दोवे ' द्वीपो जस्बूद्वीपोऽस्ति, तथैवेदं ब्रह्मचर्य व्रतानां मध्ये विख्यातम् । तथा-' जहा चेव ' यथा चैव 'तुर. गवई ' तुरगपतिः अश्वसेनायुक्तः ‘गयवई ' गजपतिःगजसेनायुक्तः 'रहबई' रथपतिः रथसेनायुक्तः ' नरवई ' नस्पतिः नरसेनायुक्तो ‘राया' राजा विश्रुतः, 'जहा चेव' यथा चैव ' रहिए' रथि के रथारोहिमध्ये 'महारहगए' महारथगतः महारथारोही विश्रुतः । तथैव व्रतानां मध्ये इदं व्रतं विश्रुतम् प्रसिद्धम् एवम् एवम्प्रकाराः 'अणेगगुणा' अनेकगुणाः प्रवरत्वविश्रुतत्वादयोऽने के गुणा 'एगम्मि बंभचेरे ' एकस्मिन् ब्रह्मचर्ये 'अहीणा' अधीनाः स्वाधीनाः भवन्ति, एकस्मिन् ब्रह्मचर्य समाराधिते सति सर्व गुणाः समागत्य तस्मिन् पुरुषे समावि(वणेसु जहा गंदणवर्ण पवरं ) वनों में जैसे नंदनवन श्रेष्ठ है, (दुमे सु जहा सुदंसणा जंबूविस्तुयजसा ) वृक्षो में जैसे जंबू वृक्ष प्रसिद्धयश संपन्न है कि (जीयनामेण अयं दीवो ) जिसके नाम से यह द्वीप जंबु. द्वीप कहलाता है, उसी प्रकार व्रतों में ब्रह्मचर्य व्रतश्रेष्ठ है । तथा (तुरगवई, गयवई, रहबई, नरवई, राया जहाचेव रहिए महारहगए, एवमणेगगुणा एगम्मि यंभवेरे अहीणा भवंति ) जैसे अश्व सेनायुक्त, गजसेनायुक्त, रथसेनायुक्त, नरसेनायुक्त, राजा प्रसिद्ध होता है, तथा रथारोहियों के बीच में महारथारोही प्रख्यात होता है, उसी तरह व्रता में यह ब्रह्मचर्यत्रत प्रख्यात है। इस तरह प्रवरत्व, विश्रुतत्व आदि अनेक गुण एक इस ब्रह्मचर्य में अधीन होते हैं, अर्थात् एक ब्रह्मचर्य के आराधित कर लेने पर समस्तगुण आकार उस पुरुष में आश्रित हो वणं पवर" पनीमा रेभ ननयन श्रेष्ठ छे, “ दुमेसु जहा सुईसणा जंबू विस्सुयजमा" वृक्षामा भ वृक्ष प्रसिद्ध यश सपन्न छ, “ जिय नामेण अय दीवो"ना नामयी माद्वीपी५ ४ाय छ, र प्रमाणे मतमा प्राय प्रत श्रेष्ठ छ. तथा "तुरगवई, गयवई, रहगई, नरवई,राया, जहा चेव रहिए महारहगए, एवमणेगगुणा एगम्मि बंभचेरे अहीणा भवंति "भ હયદળવાળે, ગજદળવાળે. રથદળવાળે અને પાયદળવાળો રાજા પ્રસિદ્ધ હોય છે તથા રથાહિની વચ્ચે મહારાહી પ્રખ્યાત હોય છે, એ જ પ્રમાણે તેમાં પણ બ્રાચર્ય વ્રત પ્રખ્યાત છે. આ પ્રમાણે શ્રેષ્ઠતા, વિશ્રતત્વ, આર્દિ અનેક ગુણ આ એક બ્રહ્મચર્યને આધીન હોય છે, એટલે કે એક બ્રહ્મચર્ય
For Private And Personal Use Only