________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
4
सुदर्शिनी टीका अ. ५ सृ०१ परिग्रहविरमण निरूपणम्
८३९
"
'
"
6
सूयग
य' षोडशगाना षोडशकानि च = गाथेति षोडशमध्ययनं येषां तानि गाथापोड शकानि सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि च षोडशसंख्यकानि । तथा - सप्तदशविधः 'असंजमे' असंयमः । अष्टादशविधम् ' अवंभ' अब्रह्मचर्यम् । तथा - एकोनविंशति संख्यकानि, 'णाय' ज्ञातानि=ज्ञाताध्ययनानि । विंशतिः असमाहिाणा' असमाधिस्थानानि, एकविंशतिः 'सवला य शवलाय | द्वाविंशतिः ' परीसहाय ' परीपहाच । तथा त्रयोविंशति संख्यकानि, उज्झयणा' सूत्रकृताध्ययनानि । चतुर्विंशतिः 'देवा' देवाः । पञ्चविंशतिः भावणा' भावनाः षड्विंशतिः ' उद्देस ' उद्देशाः । सप्तविंशतिः ' गुण गुणाः = अनगारगुणाः । अष्टविंशतिः एकोनविंशतिः ' पावसुय' पापश्रुतानि । त्रिंशत् - ' मोहणिज्जं ' मोहनीयानि = मोहनीयस्थानानि । एकत्रिंशत्- ' सिद्धाइगुणा य' सिद्धादिगुणा सिद्धसहभाविगुणाः । द्वात्रिंशत् - ' जोगसंग्रह ' योगसंग्रहाः, तथा द्वात्रिंशत् -' सुरिंदा '
,
1
,
कप्पा कल्पाः - आचारप्रकल्पाः ।
Acharya Shri Kailassagarsuri Gyanmandir
सोलसा य असंजम १७, अवंभ १८, णाय १९, असमाहिाणा २०, सबला २१, य परीसहा २२ य, सायडज्झयणा २३ ) १३ क्रियास्थान, १४ भूतग्राम, १५पर माधार्मिक, १६ सूत्रकृताङ्गके प्रथम श्रुतस्कंध के अध्ययन, १७ प्रकारका असंयम, १८ प्रकारका अब्रह्मचर्य, १९ ज्ञाताके अध्ययन, २० प्रकारके असमाधिस्थान, २१ प्रकार के शवल, २२ परीषह, २३ सूत्रकृताङ्गके अध्ययन ( देव २४, भावणा २५, उद्देस २६, गुण २७, कप्प २८ पावय २९, मोहणिज्जं ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिंदा ३३, तित्तीसासायणा ) २४ देव, २५ भावना, २६ उद्देश, २७ अनगार गुण, २८ आचारप्रकल्प, २९ पापश्रुत, ३० मोहनीयस्थान, ३१ सिद्धसह भाविगुण, ३२ योगसंग्रह, ३३ सुरेन्द्र भवनपतियों में २०,
अब भ १८, णाय १९, असमाहिट्टाणा २०, सबला २१, य परीसहा २२ य, सूयगडज्झयणा २३ ” डियास्थान, १४ भूतग्राम, १५ परमधार्मिङ, १६ સૂત્રકૃતાંગના પ્રથમ શ્રતસ્કંધના અધ્યયન, ૧૭ પ્રકારના અસયમ, ૧૮ પ્રકારનું અબ્રહ્મચર્ય, ૧૯ જ્ઞાતાનાં અધ્યયન, ૨૦ પ્રકારના અસમાધિ સ્થાન, ૨૧ પ્રકા श्ना शमा, २२ परीषड, २३ सूत्रद्रुतांगना अध्ययन, "देव २४, भावणा २५, उदेस २६, गुण २७, कप्प २८, पात्र सुय २९, मोहणिज्ज ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिंदा ३३ तित्तीसाप्तायणा " २४ द्वेष, २५ ભાવના, ૨૬ ઉદ્દેશ, ૨૭ અણુગાર ગુણ, ૨૮ આચાર પ્રકલ્પ, ૨૯ પાપશ્રુત, ૩૦ માહનીય સ્થાન, ૩૧ સિદ્ધ સહભાવિ ગુણુ. ૩૨ ચાગ સગ્રહ, ૩૨ સુરેન્દ્ર,
For Private And Personal Use Only