________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४०
प्रश्नव्याकरणसूत्रे
1
"
,
सुरेन्द्राः शिविर्भवनपतिषु, द्वादशसु कल्पेषु दश, तत्र - अष्टसु कल्पेष्वष्टौ नवमदशमयोरेकः, एकादश द्वादशयोवैक इति द्वौ ज्योतिष्केपु, चन्द्रसूर्याणामसंख्यातत्वेऽपि जातिग्रहणाद् द्वावेव एवं द्वात्रिंशदिन्द्राः । 'वित्तीसासायणा' त्रय स्त्रिँशदाशातनाः, असंयमाद्याशातनान्तानामेषां व्याख्याऽऽवश्यक सूत्रस्यास्मस्कृतमुनितोषण्याख्यायां व्याख्यायां द्रष्टव्या । एते हि ' आदि एकाइये ' आचेकादिकम् = आदेः = प्रथमतः एकादिकम् = एक द्वित्र्यादिकं ' करेता ' कृत्वा = आश्रित्य ' एकुत्तरियाए ' एकोतरिकया= एकः उत्तरे यस्याः सा तया 'बुट्टीए' हृद्धया क्रमश एकैक वृद्धचेत्यर्थः, 'वुडिएस ' वर्द्धितेषु वृद्धिमाप्तेषु सत्सु 'जाव य ' यावच ' तिगाहिया ' त्रिकाधिका=त्र्यधिकाः ' तीसं 'त्रिंशद्त्रयत्रिंशद्' भवे' भवन्ति । अत्र 'एएस' इति गम्यम्, एतेष्वनुपदमुक्तेषु असंयमादिषु तथा-' विपणिहसु' विरतिप्रणिधिषु विरतयः =माणातिपात विरमणानि, प्रणिधयः = प्रणिधानानि चित्तैकाग्रता रूपाणि, अनयोर्द्वन्द्वः, तेषु तथोक्तेषु तथा 'अविरइसु' बारहकल्पों में १०= ८ आठ कल्पों में टा नवमें दसवें कल्प में १ ग्यारहवें बारहवें १) ज्योतिषियों में जाति की अपेक्षा चंद्र और सूर्य इकार ३२ । और आशातना ३३ । इन सबकी व्याख्या आवश्यक सूत्र की पूज्यश्री घासीलालजी महाराजद्वारा की गई मुनि-तोषणी नामकी टीका में की गई है अतः जिज्ञासुजन इस विषयको वहां से देखलें | (आदि एवायं करेता) इस प्रकार ये प्रथम एकादि संख्याको लेकर के क्रमश: (एरिया बुड्डिए बुडिएस) एकर की वृद्धिसे वर्द्धिन होते २ (तीसाओ जाव य भवेतिगहिया ) तीन अधिक तीस अर्थात् तेतीस हो जाते हैं । इन असंयमादि तेतीस प्रकार तक के संख्या स्थानों में तथा ( विपणिहसु) प्राणातिपात विरमणरूप विरतियों में, चित्त की
८;
=
Acharya Shri Kailassagarsuri Gyanmandir
ભવનપતિઓમાં૨૦, બાર કામાં૧૦ (આઠ કફોમાં૮,નવમાં અને દશમાં કલ્પમાં ૧ અને અગિયાર તથા મારમાં કલ્પમાં એક) નૈાતિષિયામાં જાતિની અપેક્ષાએ સૂર્ય અને ચંદ્ર એમ બે સુરેન્દ્ર. એ રીતે કુલ ૩૨ સુરેન્દ્રો થયાં. અને અશાતનાં ૩૬. આ બધાની વ્યાખ્યા આવશ્યક સૂત્રની પૂજ્ય શ્રી. ઘાસીલાલજી મહારાજ દ્વારા કરાયેલ મુનિતેષણી નામની ટીકામાં આપેલ છે. તે જિજ્ઞાસુन ते विषय तेमाथी ले ले. " आदि एकाइयं करेत्ता " मा राते पहेलेथी એકાદિ સંખ્યાને લઈને ક્રમશઃ एगुत्तरिया बुडिहर वुडिडएस " खेड ये वधारतात "तीलाओ जान य भवेतिगाहिया " तेत्रीस थ लय छे, थो असत्यमाहि क्षेत्रीसमां प्रार सुधीना संच्या स्थानानां तथां "विरइ पणिहिसु પ્રાણાતિપાત વિરમણુરૂપ વિરતિમાં, ચિત્તની એકાગ્રતારૂપ પ્રણિધાનોમાં
66
29.
For Private And Personal Use Only