________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०४
प्रश्नव्याकरणसूत्रे अथ चतुर्थव्रतस्य पञ्चभावनाः प्रतिपादयन् तत्र पूर्वमसंसक्तवासवसति नाम्नी प्रथमां भावनामाह- 'एयस्स ' इत्यादि
मूलम्-एयस्त इमा पंचभावणा चउत्थवयस्त हुंति अवंभचेरवेरमणपरिरक्षणयाए । पढमं सयणासणघरदुवार अंगणआगासगवक्खसाला अहिलोयणपच्छवत्थुकपसाहण गण्हाणिकावगासा अवगासा जे य वेसियाणं अत्यंतिट्रंति य जत्थ इत्थियाओ अभिक्खणं मोहदोसरइरागवडणाओ कहिंति य कहाओ बहुविहाओ ते हु वजणिजा इस्थिसंसत्तसंकिलिट्ठा । अण्णे वि य एवमाई य अवगासा ते हु वजणिजा, जत्थ मणोविन्भमो वा भंगो वा भंसणा वा अर्द्व रुदं च होजा झाणं तं तं च वजेजवजाभीरू अणायतणअंतपंतवासी। एवमसंसत्तवासवसहीसमिइजोगेण भाविओ भवइ अंतरप्पा आरयमणा विरयगामधम्मे जिइंदिए बंभचेरगुत्ते ॥ सू० ६ ॥ ___टीका-'एयस्स' एतस्य ' चउत्थवयम्स' चतुर्थनतस्य ब्रह्मचर्याभिधेयस्य ऋजुभाव का जनक होने से अकुटिल है । (अणुत्तरं ) सर्वश्रेष्ट होने से अनुत्तर है । तथा (सव्वदुक्वपावाणं विउसमणं) समस्त दुःखोंके जनक ज्ञानावरणीय आदि अष्टविध कर्मों का यह उपशमकारक है ।मू०५ ॥
अब सूत्रकार इस चतुर्थ महाव्रत की पांच भावनाओं को प्रतिपादन करने के अभिप्राय से सर्वप्रथम असंसक्तवासवसति नाम की
पहिली भावना को प्रकट करते हैं- एयस्स' इत्यादि। टीकार्थ-(एयस्स चउत्थवयस्स इमा पंच भावणा हुंति ) इस “अणुत्तरं" स अ डापाथी मनुत्तर छ, तथा सव्वदुक्खपावाणं विउसमण समस्त દુખના જનક જ્ઞાનાવરણીય આદિ આઠ પ્રકારનાં કર્મોનું તે ઉપશમ કરનાર છે. સૂ.૫
હવે સૂવકાર આ ચેથા મહા વ્રતની પાંચ ભાવનાઓનું પ્રતિપાદન કરपाने भाटे सौथी ५७i " असंसक्तवासवसति” नामनी ५डी लावनार्नु २५ष्टी४२२३ ४२ छ- “ एयस्स" त्याह
--" एयस पउत्थवयस्स इमा पंच भोवणा इंति " मा प्रायथ
For Private And Personal Use Only