________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनी टीका अ०४ सू०६ 'असंसक्तवासवसति'नामकप्रथमभावनानिरूपणम८०७
'मंसणा वा ' भ्रंशना वा-ब्रह्मचर्यस्य देशतो भङ्गो वा, तथा-' अट्ट ' आतम् इष्ट संयोगाभिलापरूपम् , ' रुदं ' रौद्र तदुपायभूतहिंसाऽनृतादत्तादानग्रहणानुबन्धरूपम् , 'झाणं ' ध्यानं ' होज्जा' भवेत् ' तं तं च ' ततच्च ‘वज्जेज' वर्जयेत् , कः ? इत्याह-यः : बज्जभीरुः' अवधभीरू सावधवसतिवासजन्यपापभीरुः, अत एव- अणायतणअंतपंतवासी ' अनायतनान्तमान्तवासी न आय. तनं स्त्रीपशुपण्डकानामित्यनायतनम् , स्त्रीपशुपण्डकरहितमित्यर्थः, अन्तम्-इन्द्रियाननुकूलं, पर्णकुटयादि, प्रान्तं तदेव प्रकृष्टं श्मशानशून्यगृहक्षमूलादिकं वा स्थान तत्र वस्तुं शीलं यस्यासौ-निर्दोष वसतिवासीत्यर्थः, स तादृशं स्थानं वर्जयेदिति भावः । उपसंहरनाह-' एवं ' एवम्-अनेन प्रकारेण ' असंसत्तवासवसइसमिइजोगेग' असंसक्तवासवसतिसमितियोगेन=प्रसंसक्तः स्त्रीपशुपण्डकसंसर्गरहितो यो (भंसणा) एक देश से वह भंग होने की संभावना हो तथा (अहं रुदं च झाण होज्जा ) इष्ट संयोगाभिलाषरूप आर्तध्यान, हिंसा, झूठ, चोरी आदि में आनंद मानने रूप रौद्रध्यान, उसके चित्त में जग जाने की संभावना हो, तो साधु को (तं तं च ) उस स्थान का (वज्जेज्ज ) परित्याग कर देना चाहिये। क्यों कि साधु (अवज्जभीरू) सावद्यवसति वास जन्य पाप से सदा भीरु-डरने वाला होता है । ( अणायतणअंतपंतवासी) और वह ऐसे ही निर्दोष स्थान में ठहरता है कि जहां स्त्री, पशु, पंडक नहीं रहते हों, तथा जो अपनी इन्द्रियों के अनुकूल न हो, किन्तु श्मशान, शून्यगृह, वृक्षमूल आदिरूप हो । इसलिये जब सिद्धान्त में निषि वसति में ठहरने की आज्ञा प्रभु की हैं तो यह बातनिश्चित है कि वह सदोषवसति में न ठहरे । ( एवं असंसत्तवास"वा” अथवा “ भंसणा" मे शिथी तमा न पानी समपिता डाय तथा “ अहें रुदं च झाणं होज्जा" ट स यालिदाषा ३५ मात्तध्यान, હિંસા, જૂહ ચોરી આદિમાં આનંદ માનવારૂપ રૌદ્રધ્યાન, તેના ચિત્તમાં ઉત્પન્ન थपानी शयता य तो साधु " तं तं च" ते ते स्थाननी " वजेज" परित्याग ४३ हे। नये. ४।२७ है साधु " अवज्ज-भीरू" सावध वसति. पास पन्य पापोथी सही ७२ना२ सय छ. “ अणायतण अंतपंतवासी" भने તે એવા નિર્દોષ સ્થાનમાં રહે છે કે જ્યાં સ્ત્રી, પશુ, પંડક રહેતા હોય નહીં* તથા જે પિતાની ઇન્દ્રિયોને અનુકૂળ ન હોય, પણ સ્મશાન, ખાલી મકાન, વૃક્ષમૂળ આદિ રૂપે . તેથી નિર્દોષ વસતિ (વસવાટ) માં રહેવાની સિદ્ધાંતમાં પ્રભુએ આજ્ઞા આપેલી છે તે એ વાત નિશ્ચય જ છે કે તેમણે सोप पसतिभा २ नही." एवं असंसत्तवासवसतिसमिइजोगेण"
For Private And Personal Use Only