________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०३ भू०८ 'पूर्वरतादिविरति'नामकचतुर्थभावनानिरूपणम् ८२१ =चूडाकर्मन्बालानां शिखाधारणम् , एषां द्वन्द्वः, तेषु तथोक्तेषु च-पुनः 'तिहिसु' तिथिषु-मदनत्रयोदशीप्रभृतिषु, तथा-'जण्णेमु' यज्ञेषु = नागादिपूनाप्रकरणेषु, तथा ' उत्सवेसु' उत्सवेषु-इन्द्रोल गदिषु च ' सिंगारागारचारुवेसाहिं ' श्रृङ्गारागारचारवेषाभिः शृङ्गारस्थ = शृङ्गाररसस्य आगारभूता याचारवेषाः शोभन नेपथ्यसंपन्नास्ताभिः ,तथा-'हावभावललियविक्खेवविलासमालिणीहि' हावभावल. लितविक्षेपविलासशालिनीभिः-तत्र हावः कामजनितो मुवविकारः, भावः कामजनिताःचित्तसमुन्नातिः,तदुक्तम् 'हाको मुखविकारः स्याद् भावश्चित्तसमुन्नतिः'इति। ललितम्-चेष्टाविशेषः, तदुक्तम् -
" हस्तपादाङ्गविन्यासो भ्रूनेत्रौष्ठमयोजितः।
सुकुमारो विधानेन ललितं तत्प्रकीर्तितम् ॥ १ ॥ " इति । विक्षेपः-चेष्टाविशेषः, तल्लक्षणं त्विदम्
अप्रयत्नेन रचितो, धम्मिल्लः श्लथवन्धनः । एकांशदेशधरणैस्ताम्बूललवलाञ्छनम् ॥ १ ॥ ललाटैकान्तलिखितां, विषमा पत्रलेखिकाम् ।
असमञ्जसविन्यस्त मज्जनं नयनाब्जयोः ॥२॥ तथा-अनादरबद्धत्वाद् ग्रन्र्जघनवाससः ।
वसुधालम्वितः प्रान्तः, स्कन्धात्स्रस्तस्तथांऽशुकः ।। ३॥ जघने हारविन्यासो रशनायास्तथोरसि । इत्यवज्ञाकृतं यत्स्यादज्ञानादिवमण्डनम् ॥ ४ ॥
वितनोति परां शोभा स विक्षेप इति स्मृतः ॥" विलासः-चेष्टाविशेषः, सतु-" स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १॥” इति । चोलकेशु य ) आवाह-वधू को वर के घर पर लाने के समय में, विवाह के अवसर में, बालको के चूड़ा (चोटी) वर्म संस्कार के प्रसंग में, तथा (तिहिसु) मदनत्रयोदशी आदि तिथियों में, तथा ( अण्णेसु) नागा दिको की पूजा के अवसर रूप यज्ञों में, तथा (उस्सवेसु य) इन्द्रोत्सव आदि उत्सवों में, (सिंगारागारचारुवेसाहिं ) शृंगाररस की घरभूतवनी हुई तथा सुन्दर वेषभूषा से सजित हुई ऐसी तथा (हावभावललिय
प्रसभा तथा “तिहिसु" भहन त्रयोदशी माहि तिथिमा, तथा “जण्णेस" नानी पूलना अपस२३५ यज्ञोभा तथा " उस्सवेसु य” ४न्द्रोत्सव माहि
उत्सवामी," सिंगारागारचारुवेसाहि" श्र॥२ २सना मागा२३५ अनेसी तथा सु४२ वेषभूषाथी सुसजित थयेटी तथा " हावभावललियविक्खेवविलाससा
For Private And Personal Use Only