________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३०
प्रश्नव्याकरणसूत्रे अथोपसंहरन्नाह-' एवमिणं ' इत्यादि ।
मूलम्-एवमिणं संवरस्स दारं सम्मं संचरियं होइ सुप्पणिहियं इमेहि पंचहि वि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं आसरपंतं एसो जोगो णेयव्यो पिइमया मइमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिछो सुद्धो सव्वजिणमणुण्णाओ । एवं चउत्थं संवरदारं फासियं पालियं सोहियं तीरियं किहियं सम्मं आराहियं आणाए अणुपालियं भवइ । एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं चउत्थं संवरदारं समत्तं त्तिवेमि ॥सू०११॥
॥ इय पण्हावागरणाणं चउत्थं संवरदारं समत्तं ॥ टीका-एवं' एवम् पूर्वोक्तप्रकारेण ' इणं ' इदम् ' संवरस्स' संवरस्य-चतुर्थस्य ब्रह्मचर्यनामकस्य संवरस्य ' दारं' द्वारं 'सम्म ' सम्मकू 'संचरियं' कामोद्दीपक रसयुक्त हो । साधु तो अन्त प्रान्त भोजी होता है. अतः उसको दर्पकारक भोजन का परित्याग करते हुए दिन में अनेक बार भी भोजन नहीं करना चाहिये और न उसे नित्यपिऊ भोजी ही होना चाहिये । अधिक भोजन संयमाचार में प्रमाद और प्रणीत रसवाला भोजन मानसिक अस्थिरताका कारण बनता है इसलिये उसे नित्य इस प्रणीताहार विरतिरूप समिति के योगसे अवश्य भावित रहनाचाहिये॥१०॥
अब सूत्रकार इस विषय का उपसंहार करते हुए कहते हैं-'एचહોય. સાધુ તે અન્તાન્ત ભોળ હોય છે. તેથી તેણે દર્પકારક ભોજનને પરિત્યાગ કરવો જોઈએ. દિવસમાં અનેક વાર ભોજન લેવું જોઇએ નહીં અને તેણે નિત્ય પિંડ ભાજી પણ થવું જોઈએ નહીં. અધિક ભોજન સમાચારમાં પ્રમાદ અને પ્રાણીની રસવાળું ભોજન માનસિક અસ્થિરતાનું કારણ બને છે. તેથી તેણે હંમેશા આ પ્રણીતાહાર વિરતિરૂપ સમિતિના યોગથી અવશ્ય लावित २२ । सू. १... !!
For Private And Personal Use Only