________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे उरणडणट्टगजल्लमल्लमुट्टियवेलंवगकहगपवगलासग- आइक्खगलंखमंखतूण-इल्ल तुंवबीणिय तालायरपकरणाणि य' रमणीयातोयगेयप्रचुरनटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकारख्यायकलङ्ग्व-मलतूणिक- तुम्ब-वीणिक-तालाचरपकरणानि च, तत्र-रमणीयं मनोहरं यत् आतोबाचं, गेयं गानं, तथा पचुराः ये नटा नाटयकारकाः, नर्तकाः = नृत्यकारिणः, जल्लाः चर्मरज्जुमव लम्ब्यक्रीडाकारका, मल्लाः = मल्लयुद्धकारिणः, मौष्टिका:-मुष्टियुद्धकारिणः, विडम्बका:-निदूषकाः, कथकाः='कल्धक' इति प्रसिद्धाः, गान्धर्वविद्याविशारदाः, प्लवकाः कर्दनकारकाः, लासकाः= लास्ये ' ति नाटकविशेषकारिणः, आख्यायका कथाकारकाः, ललाः महावंशाग्रभागमधिरुह्य क्रीडाकारिणः, मलाः= चित्रफलकहस्ताः भिक्षुकाः, तूणिकाः-तूणाभिधानवाद्यनिशेपवादकाः, तुम्बबीतुंब-वीणियकालायरपकरणाणि य ) रमणीय वाद्य और गेय की प्रक्रिया को, तथा-नट-नाटककरने वाले नटों के नाचने वाले नर्तकों के, चर्म रज्जु का सहारा लेकर विविध प्रकार की क्रीडा करने वालों जल्लों के, मल्ल युद्ध करने वाले मल्लों के, मुष्टि से युद्ध करने वाले मौष्टिकों के, अनेक प्रकार के स्वांग धर कर जनता के चित्त को रंजित करने वाले विदूषकों के, विविध प्रकार को लौकिक कथा कहने वाले कथकजनों के, अथवा गांधर्व विद्या में निपुग जनों के, कूदने, उछलने में विशेष निपुणता प्राप्त प्लवक जनों के, विशेष नाटकों को करने वाले लासक जनों के, कहानी अथवा उपन्यास को कहने वाले आख्यायक मनुष्यों के, बड़े २ वांसों के अग्नभाग पर चढ़कर विविध प्रकार की नटक्रीडा करने वाले लाखजनों के, चित्रफलक, हाथ में लेकर इधर उधर फिरने वाले भिक्षुक रूप मंखजनों के, तूणनामक वाद्य विशेष को बजाने वाले ગેયની પ્રક્રિયાને, તથા નટ-નાટક કરનાર નટોને નૃત્યકારોને ચમરજજુની મદદથી વિવિધ પ્રકારની કીડા કરનાર જલેને, મલ્લયુદ્ધ કરાર મલ્લને, મૃષ્ટિથી યુદ્ધ કરનાર સૌષ્ટિકોને, અનેક પ્રકારના વેષ લઈને જનતાનું મનોરં. જન કરનાર વિદૂષકને, વિવિધ પ્રકારની લેકકથા કહેનાર કથાકારને, અથવા ગાંધર્વ વિદ્યામાં નિપુણ લેકેને, કુદરામાં ખાસ નિપુણતા ધરાવનાર લવકોને, ખાસ ઉત્સવ પ્રસંગે ખાસ નાટક કરનાર લાસકેને, કથા અથવા નવલકથા કહેનાર આખ્યાનકારને, મેટાં મેટા વાંસની ટોચે ચડીને વિવિધ પ્રકારના નાટય પ્રયોગો કરનાર લંબજનેને, ચિત્રફલક હાથમાં લઈને આમ તેમ ફરનાર ભિક્ષુકરૂપ મંજનને, તૂળનામનાં એક વાઘને વગાડનાર તણિકજનને, તાલ
For Private And Personal Use Only