________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्र ब्रह्मचारिणां किं किमनाचरणीयम् ? किं किं चाचरणीयम् ? इति दर्शयति'इमं च ' इत्यादि।
मूलम्-इमं च रइरागदोलमोहपवणकरं किं मज्झप्पमाय दोसपासत्थसीलकरणं अब्भंगणाणि य तेल्लमजणाणि य अभिक्खणं कक्खसीसकरचरणवयणधोवणसंबाहणगायकम्मपरिमदणाणुलेवणचुण्णवासधूवणसरीरपरिमंडणवाउसि य हसियभणिय-नट्ट-गीय-वाइयनडनदृग-जल्लमल्ल-पेच्छणवेलंवगजाणिय सिंगारागाणि अण्णाणि य एवमाइयाणि तवसंजमवंभचेरघाओवघाइयाइं अणुचरमाणेणं बंभचरं वजेयव्वाइं सव्वकालं। भावेयम्वो भवइ अंतरप्पा इमेहिं तवनियमसीलजोगेहिं णिच्चकालं, किं ते, अण्हाणक अदंतधोवणसेयमल्लधारणमूणवय केसलोयखमदमअचेलगखुप्पिवासलाघवसीतोसिणकहसेज्जाभूमिनिसेज्जपरघरप्पवेसलद्वावलद्धमाणावमाणनिंदण-दसमसकफासनियमतवगुणविणयमाइपहिं जहा से थिरतरगं होइ बंभचे।सू.४॥
टीका-' इमं च ' इत्यादि । ' इमं च ' इदं च वक्ष्यमागम्-आसन्नपार्श्व. स्थादीनामाचरणीयमाचारजातम् , 'रइरागदोसमोहपवडगकरं ' रतिरागद्वेपमो. प्रकार मूल के विना किसी भी वस्तु की स्थिरता नहीं होती है-उसी प्रकार इम एक व्रत के अभाव में किसी भी व्रत की किसी भी सद्गुण की स्थिरता और शोभा नहीं होती है। इत्यादि रूप से इस सूत्र में इसकी महत्ता का प्रदर्शन किया गया है ॥ तू०३ ॥
अब सूत्रकार ब्रह्मचारी को किस किस बात का आचरण करना સ્થિરતા સંભવી શકતી નથી, એ જ રીતે આ એક વ્રતને અભાવ હોય તે બીજા કોઈ વ્રત કે સગુણની સ્થિરતા અને શોભા સંભવતી નથી. ઈત્યાદિ રીતે આ સૂત્રમાં બ્રહ્મચર્ય વ્રતનું મહત્ત્વ બતાવવામાં આવ્યું છે. સૂ. ૩
હવે બ્રધ્રાચારીએ કેવા પ્રકારનું આચરણ કરવું જોઈએ અને કેવા
For Private And Personal Use Only