________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनीटीका अ०४ सू० ४ ब्रह्मचारोणामाचरणीयादिनिरूपणम् ७९९ तम् पटहादिवादनम् तथा-नटाः नाटयितारः, नर्तकाः नृत्यकारिणः, जल्लाः= चर्ममयरज्जूपरिनत्यकारकाः, मल्ला:-मल्लयुद्धकारिणः, तेषां प्रेक्षणम् अवलोकनम् तथा-विडम्बकाः विदूषकाः, एपामितरेतरयोगद्वन्द्वः, वर्जयितव्या इति योगः । तथा-'जाणि य सिंगारागाराणि य' यानि च शृङ्गारागाणि च शृङ्गाराधारभूतानि अङ्गचेष्टादीनि तानि तथा-'अण्णाणि य' अन्यानि च-एभ्यइतराणि च 'एवमाइयाणि ' एवमादिकानि एवं प्रकाराणि यानि तवसंजमबंभचेरघाओवघाइयाई' तपः संयमब्रह्मचर्यघातोपघातिकानि, तत्र तपः संयमब्रह्मचर्याणां घातो देशतः, उपघातःसर्वतो जायते यद्वशात् तानि तथोक्तानि 'बंभचेरं' ब्रह्मचर्यम् , ' अणुचरमाणेणं' अनुचरता=पालयता 'सबकालं ' सर्वकालं-सर्वदा ‘वज्जेयघाई' वर्जितव्यानि त्याज्यानिभवन्ति, वर्जितव्यानीत्यस्यैकवचनविपरिणामेनान्यत्राsप्यन्वयो बोध्यः । तथा-'भावेयव्यो य ' भावितव्यश्च भवति 'अंतरप्पा ' अन्तरात्मा-जीवः । के भांवितव्यो भवति ? इत्याह-' इमेहि ' एभिः 'तवणियमसीलनाटय-नाटक का देखना, गीत-गान का, वादित-पटह आदि बजते हुए घाजों का सुनना, नट-नटों का, नर्तक-नृत्यकारी जनों का जल्लजल्लों का-चर्ममयरज्जु के ऊपर नाचने वालों का, मल्ल-मल्लों के बाहु. युद्ध का प्रेक्षण-रूचिपूर्वक अवलोकन करना, तथा-विडम्बकों-विदूषकों को देखना यह सब वर्जना चाहिये तथा 'जाणिय ' जो भी (सिंगारागाराणि ) श्रृंगार के आधारभूत ऐसे, तथा (एवमाझ्याणि अण्णाणि य) इसी तरह के और भी जो ( तब संजमबंभचेरघाओवघाइयाइं ) तप, संयम एवं ब्रह्मचर्य में एक देश से दूषण लगाने वाले हो अथवा सर्वदेश से उन का घात करने वाले हों, इन सब को (पंभचेर अणुचरमाणेणं ) जो इस ब्रह्मचर्य महावत के पालन करने बाले संयमी जन हैं उन्हें (सव्वकालं वज्झेयब्वाइं) सदा के लिये छोड़ देना चाहिये । બોલવા, નાટક જેવાં, ગીત તથા પટ આદિ વાજિંત્રોને અવાજ સાંભળ, નટોન, નૃત્ય કરનારના, ચર્મમય દોરડાઓ પર નાચનારાઓના, મલેના હૃદયુદ્ધનું નિરીક્ષણ કરવાનું તથા વિષકને જોવાનું એ બધાને त्या श्वो नये. तथा "जाणिय" २ "सिंगारागाराणि" श्रगाना साधन३५ मेवां तथा “ एवमाइयाणि अण्णाणिय" मेवा प्रा२र्नु मान्नु प २
“तवसंजम बंभचेरधाओवधाइयाई" त५ सयम, मने प्राय भान्स દેશથી દૂષણ લગાડનાર હોય અથવા સર્વ દેશની તેમને ઘાત કરનાર डाय, ते मधान। " बंभचेरअणुचरभाणेणं" । प्राय भावतर्नु पासन ४२ना२ सयभी ना छेतेमको "सव्वकालं वज्जेयव्वाई" सहाने भाटे त्याग ४२३॥
For Private And Personal Use Only